________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
180-ER
द्वितीयप्रश्नः ॥
श्रीगौतमपृच्छा ॥ ॥१५॥
***
*
端端器樂器樂器瓷器器鑑鑑鑑聽器端發藥器端端聚端懿器踏幾
व्याख्या हे गौतम ! यः पुमान् श्तपसि संयमे २दाने च रक्तो भवति, पुनः प्रकृत्या भद्रका पुनर्यः कृपालु, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा नित्यं देवेषत्पद्यते ॥१८॥
(रत्नत्रयाराधकः, मृत्युकाले पद्मपीतलेश्यापरिणामवान् , बालतपस्वी, अव्यक्तसामायिकवान् मृत्वा देवेषूत्पद्यते । "सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि देवस्य" इति तत्त्वार्थे अध्या० ६ सू० २०)
यथा आनन्दश्रावकः, तस्य कथा चेत्थं, तथा हिवाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानन्दनामा एको गृहस्थो वसति । तस्य शिवानन्देति स्त्री घर्तते । तस्य |
१ स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चन्दनैरिन्धनाद्यैः, सौवर्गलागलायैः विलिखति वसुधा अर्कतूलस्य हेतोः । धित्वा कर्पूरखंडान् वृत्तिमिह कुरुते कोद्रबाणां समंतात् , प्राप्येमां कर्मभूमिं न चरति सततं यस्तपो मन्दभाग्यः ॥१॥
२ आनन्दाश्रूणि रोमाञ्चो बहुमानं प्रियं वचः । कि चानुमोदना पात्रदानभूषणपञ्चकं ॥१॥ क्षितिगतमिब वटबीजं, पात्रगतं दानमल्पमपि काले । फलति छायाविभवं वहुभृतशरीरभृताम् ॥२॥ चन्दनबालानुं दृष्टान्त ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । | यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥३॥ पश्य दानस्य माहात्म्य, सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी, मित्रतां याति तत्क्षणात् ॥४॥ पुत्रादपि प्रियतरं खलु तेन दानं, मन्ये पशोरपि विवेकविवर्जितस्य । दत्तं खले तु निखिलं खलु येन दुग्धं, नित्यं ददाति महिषी ससुतापि पश्य ॥५॥ सुपात्रदानाच भवेद्धनाढयो धनप्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी, पुनर्धनाढ्यः पुनरेव भोगी ॥६॥ कुपात्रदानाच्च भवेद्दरिद्रो, दरिद्रदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥७॥
॥१५॥
**
For Private And Personal Use Only