________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ।। ॥१४॥
प्रथमप्रश्न: ॥
सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः पस्थितः।
इतः समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिन्तितम् -"अहं श्रान्तोऽस्ति, अपरे च नवशतनवनवति देवा विद्यन्ते, ततोऽहं क्षणमेतच्चक्ररत्नं त्यक्त्वा विश्राम लभेषम्" इति विचिन्त्य तेन तन्मुक्तम् । भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्भतः। ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्रा दूरीभूताः । तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्तध्यानवशाच्च सप्तमं नरकं गतः॥ इति बृहत्खरतरगच्छे पाठकश्रीसुमतिहंसशिष्यैर्वाचनाचार्यमतिवईनगणिभिः कृता सुभूमचक्रवर्तिनः कथा समाप्ता।।
॥समाप्तः प्रथमोऽयं प्रश्नः॥(१) द्वितीयप्रश्न:- (गौतमस्वामी भव्यजनहिताय द्वितीयं प्रश्नं पृच्छति, यथा-" हे भगवन् । हे दयानिधे । हे क्षमासागर ! स एव जीवः स्वर्ग किं याति?" २)
उत्तरः- भगवान् द्वितीयप्रश्नस्योत्तरं कथयति, यथा
गाथा तवसंयमदाणरओ, पइओ भहओ किवालू य। गुरुवयणरो निच्च, मरिसं देवेसु सो जायइ ॥१८॥
雖然继继聯密聯端器跳跳跳器端游游遊樂器遊遊樂器遊樂端
॥१४॥
For Private And Personal Use Only