SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ७७|| selएकोनत्रिंश प्रश्नः ॥ *** ***% ईदृशं वचनं श्रुत्वा कुपितेन तेन श्रेष्टिना राज्ञोऽग्रेस वृत्तान्त उक्तः। तदा कुद्धेन राज्ञा कामदेवस्य सर्वस्वं गृहीतम् । एवं बहुपापकर्ताऽसौ वीरमः कदाचित्केनचित् क्षत्रियेण मारिता मृत्वाऽयं तव गृहे जन्मान्धवधिरो जातोऽस्ति । अतोऽप्ययं बहु * संसारं भ्रमिष्यति । ____तां वार्ता श्रुत्वा तस्य पितरौ धर्म कर्तु लग्नौ । अथ स जन्मान्धबधिरोऽपि बहुदुःख भुक्त्वा मृत्वा च दुर्गतिं गतः। अतः केनापि परनिन्दा न कार्या, परस्य च कलंको न देयः। ॥ इति वीरमकथा समाप्ता । अथ एकोनत्रिंशत्तमं प्रश्नोत्तरमाह एकोनत्रिंशप्रश्नः-(श्री गौतमस्वामी पृच्छति-“हे परमकारुणिक ! हे कृपासागर! हे भगवन् ! केन कर्मणा नरस्य भुक्तमपि न जीयति तदस्मासु कृपां कृत्वा कथयत ? २९)" उत्तरः-(तदा कृपालुर्भगवान् कथयति-हे गौतम!) गाथा-उच्छिद्रुमसुंदरयं, भत्तं तह पाणियं च जो देइ । साहणं जाणमाणो, भुत्तंपि न जिज्जए तस्स ॥४४॥ ___व्याख्याः -यो जीव उच्छिष्टमसुन्दरं च भक्तं तथा पानीयं जानन् सन् साधुभ्यो ददाति, तस्य भुक्तमप्यन्नं न | जीर्यते, तस्य शरीरेजीणरोगो भवति, यथा श्रीवासुपूज्यस्य मघवाभिध पुत्रस्य पुत्रिकाया रोहिण्या जीवः पूर्वभवे दुर्गन्धा 会继荣晚晚磨器密密密葬柴茶茶器密密毯盛舉案懿张密密密密 ||७७॥ % 82 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy