________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ७७||
selएकोनत्रिंश
प्रश्नः ॥
***
***%
ईदृशं वचनं श्रुत्वा कुपितेन तेन श्रेष्टिना राज्ञोऽग्रेस वृत्तान्त उक्तः। तदा कुद्धेन राज्ञा कामदेवस्य सर्वस्वं गृहीतम् । एवं
बहुपापकर्ताऽसौ वीरमः कदाचित्केनचित् क्षत्रियेण मारिता मृत्वाऽयं तव गृहे जन्मान्धवधिरो जातोऽस्ति । अतोऽप्ययं बहु * संसारं भ्रमिष्यति ।
____तां वार्ता श्रुत्वा तस्य पितरौ धर्म कर्तु लग्नौ । अथ स जन्मान्धबधिरोऽपि बहुदुःख भुक्त्वा मृत्वा च दुर्गतिं गतः। अतः केनापि परनिन्दा न कार्या, परस्य च कलंको न देयः।
॥ इति वीरमकथा समाप्ता । अथ एकोनत्रिंशत्तमं प्रश्नोत्तरमाह
एकोनत्रिंशप्रश्नः-(श्री गौतमस्वामी पृच्छति-“हे परमकारुणिक ! हे कृपासागर! हे भगवन् ! केन कर्मणा नरस्य भुक्तमपि न जीयति तदस्मासु कृपां कृत्वा कथयत ? २९)"
उत्तरः-(तदा कृपालुर्भगवान् कथयति-हे गौतम!)
गाथा-उच्छिद्रुमसुंदरयं, भत्तं तह पाणियं च जो देइ । साहणं जाणमाणो, भुत्तंपि न जिज्जए तस्स ॥४४॥ ___व्याख्याः -यो जीव उच्छिष्टमसुन्दरं च भक्तं तथा पानीयं जानन् सन् साधुभ्यो ददाति, तस्य भुक्तमप्यन्नं न | जीर्यते, तस्य शरीरेजीणरोगो भवति, यथा श्रीवासुपूज्यस्य मघवाभिध पुत्रस्य पुत्रिकाया रोहिण्या जीवः पूर्वभवे दुर्गन्धा
会继荣晚晚磨器密密密葬柴茶茶器密密毯盛舉案懿张密密密密
||७७॥
% 82
For Private And Personal Use Only