________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ 112011
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हस्तिनागपुरे सुनन्दो नाम राजाऽभूत् । तस्य ग्राममध्ये चैको गोवाटक आसीत् । तस्मिन् वाटके सन्ध्यासमये गावः सुखेन तिष्टन्ति । तस्मिन् वाटके भीमाभिधस्यैकस्य पुरुषस्योत्पला नानी भार्या वर्तते । तस्या गोत्रासनामा च पुत्रोऽस्ति । स च दुष्टधीनिर्दयः पापी जीवघातकोऽस्ति ।
एकदा स रात्रौ लोके सुप्ते सति गृहादुत्थाय हस्तमध्ये च कत्रिकां गृहीत्वा गोवाटके गत्वा गवां पुच्छकर्णनक्रौष्टजीहादि छेदयामास । एवं स पञ्चशतवर्षायुः प्रपाल्य तन्महत्पातकवशान्मृत्वा द्वितीये नरके नारकी जातः । वतः
" घोडा बलद समारीया, कीधा जीव विणास । पुण्य विह्नणो जीव ते, पामे नरक निवास || १ || " अथ स गोत्रासजीवो नरकस्य दुःखानि भुक्त्वाऽस्मिन्नगरे सुभद्रश्रेष्ठिनो गृहे सुमित्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । सासुमित्रा मृतवत्सत्वेन तं पुत्रं जातमात्र मुत्करे प्रक्षिप्य पुनर्गृहीत्वा तस्य पुत्रस्य 'उज्झित ' इति नाम ददौ । क्रमेण च
स युवा जातः ।
अथैकदा तस्य पिता सुभद्रश्रेष्ठी धनार्थं क्रयाणकैः प्रवहणं भृत्वा समुद्रमध्ये चचाल । कर्मवशाद्वायुवेगेन तत्प्रवहणं भग्नम् | ततः सुभद्रश्रेष्ठ मृत्वा देवत्वं प्राप्तः । तं वृत्तान्तं श्रुत्वा सुमित्रा शोकसन्तापाकुला मृता । अथ तमुज्झितं पुत्रं महापापिनमतीव दुराचारिणं विज्ञाय कुटुम्बिनो गृहानिष्कासयामासुः । क्रमेण स सप्तव्यसनसेवी १ महानर्थकारी जातः । अथ तत्रैव नगरे काचिदतिशयरूपवती कामध्वजाभिधा वेश्या वर्तते । सा सर्वदेशभाषाविचक्षणा राज्ञश्च स्नेहपात्रमा१ अहीं सात व्यसनोनुं वर्णन कर.
For Private And Personal Use Only
*********
सप्तम प्रश्नः ॥
॥२७॥