________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥२६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा - आसं वसहं पसुं वा, जो निलंछियं इह करेइ । सो सव्वंगहीणो, नपुंसओ होइ लोगंमि ॥ २३ ॥ व्याख्या - यः पुमान् अश्वं तुरगं वृषभं छागादिपशुं वा निलैछनी कुरुते, अर्थात्तेषां गलकम्बलादि छिनत्ति, तेषां श्रोत्रादि निष्कासयति, हिसां च करोति स जीवः सर्वोगैर्हीनो भवति, नपुंसकत्वं च प्राप्नोति, यथा गोत्रासो महापात कित्वान्नपुंसकत्वं प्राप्तः । तस्य गोत्रासस्य सम्बन्धमाह
वणिक्ग्रामे मित्रप्रभो राजा राज्यं करोति । तस्य राज्ञः पटराज्ञी श्रीदेव्यभिधानास्ति । एकदा तत्रैव ग्रामे श्रीवर्धमानप्रभुः समवसृतः । भव्यानां पुरतश्च तेन देशना विहिता । तां श्रुत्वा सकलापि पर्षत्सहर्षा संजाता ।
अथ देशनानन्तरं प्रभोः प्रथमः शिष्यः श्रीगौतमस्वामी सप्तहस्तप्रमाण देहो महालब्धिमान् षष्टतपःपारण के प्रभोरादेशं गृहीत्वा पात्रकं प्रतिलिख्य गोचर्यावसरे तस्मिन् वणिक्ग्राममध्ये प्राप्तः । इतस्तेन कश्चित्पुरुषो राजपुरुषैर्वेष्टितो गाढबन्धनैर्निगडितो दृष्टः । तस्य हस्तौ पादौ च छेदितावास्तां, अतः कारणात्स महादुःखितश्चतुष्पथमध्ये पतित आसीत् । एवं तन्महापापफलं ज्ञात्वा वैराग्ययुक्तः श्रीगौतमस्वामी भिक्षां गृहीत्वा पश्चाद्वलित्वा श्रीवीरप्रभोरन्तिके समागत्य ईर्यापथिकीं च मतिक्रम्य भक्त पानमालोच्य पप्रच्छ - "हे भगवन् ! केन कर्मणायं पुरुषो महादुःखी संजातः १ तदा श्रीवीरप्रभुराह - " मो गौतम ! त्वमेतस्य पूर्वभवं शृणु । ”
१ नपुंसक वेदस्य इमे श्रवा:" स्त्रीपुंसानङ्गसेवोमाः कषायाः तीव्रकामता । पाखंडिस्त्रीत भङ्गकारको नपुंसको जायते " कर्म |
For Private And Personal Use Only
**********
****
सप्तम प्रश्नः ॥
॥२६॥