________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ॥ ॥२८॥
सप्तमप्रश्नः
聯強號號聯盟號茶器遊蹤器臻臻號號談論露跳跳跳跳跳端游染
सीत् । एकदा स उज्झितस्तस्याः सद्मनि प्रविष्टः । गज्ञो जनैश्च तं तत्र तथा प्रविष्टं दृष्ट्वा गृहान्तर्गत्वा वध्वा च तं राज्ञोऽग्रे समानीय दर्शितः। राज्ञ आदेशाच्च महद्विडम्बनापूर्वकं स व्यापादितः। एवं स मृत्वा रत्नप्रभायां नारकी बभूव । नरकाच्च न्युत्वाऽयं स नपुंसको जातोऽस्ति । अतः कारणाजनैर्लाञ्छनकर्म नैव कर्तव्यम् ।
इति गोत्रासकथा, सप्तमप्रश्नश्च (७)॥
अथाष्टमप्रश्नोतरं कथयति__अष्टमप्रश्न:- (गौतमस्वामी पृच्छति-हे जनवत्सल ! हे कृपासिन्धो! हे भगवन ! केन कारणेन जीवोऽल्पायुर्भवति ? ८)
उत्तर:-(बीवीरप्रभुः प्राह-)
गाथा-जो मारेइ नियमणो, परलोय नेव मन्नए किंचि । अइसकलेसकम्मो, अप्पाऊ सो भवे पुरिसो॥२४॥
व्याख्या-यः पुरुषो निर्दयः सन् जीवान् मारयति, किंचित्परलोकी च न मन्यते, अतिसंवलेशं करोति, स जीवो मृत्वा अल्पायुर्भवति शिवकुमार-यज्ञदत्तवत् । तयोः सम्बन्धमाह
उज्जयिन्यां नगर्या समुद्रदत्तः श्रेष्ठी वसति । तस्य धारिण्यभिधा भार्या वर्तते । तस्याः पुत्रः शिवकुमारनामाऽस्ति, यज्ञदत्ताभिधश्चकः कर्मकरोऽस्ति । अथैकदा स समुद्रदत्तो रोगवशान्मृतः, शिवकुमारपुत्रेण च तस्य म्बपितुमन्युकार्य कृतम् ।
१ नास्तिकपणानुं तथा मिथ्यादर्शन- वर्णन करवू. वाममार्गीओ वर्णन करवू.
;端聯盛號张器扩张张继器券惡業報號號號张继聪张继聪
॥२८॥
For Private And Personal Use Only