SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥२८॥ सप्तमप्रश्नः 聯強號號聯盟號茶器遊蹤器臻臻號號談論露跳跳跳跳跳端游染 सीत् । एकदा स उज्झितस्तस्याः सद्मनि प्रविष्टः । गज्ञो जनैश्च तं तत्र तथा प्रविष्टं दृष्ट्वा गृहान्तर्गत्वा वध्वा च तं राज्ञोऽग्रे समानीय दर्शितः। राज्ञ आदेशाच्च महद्विडम्बनापूर्वकं स व्यापादितः। एवं स मृत्वा रत्नप्रभायां नारकी बभूव । नरकाच्च न्युत्वाऽयं स नपुंसको जातोऽस्ति । अतः कारणाजनैर्लाञ्छनकर्म नैव कर्तव्यम् । इति गोत्रासकथा, सप्तमप्रश्नश्च (७)॥ अथाष्टमप्रश्नोतरं कथयति__अष्टमप्रश्न:- (गौतमस्वामी पृच्छति-हे जनवत्सल ! हे कृपासिन्धो! हे भगवन ! केन कारणेन जीवोऽल्पायुर्भवति ? ८) उत्तर:-(बीवीरप्रभुः प्राह-) गाथा-जो मारेइ नियमणो, परलोय नेव मन्नए किंचि । अइसकलेसकम्मो, अप्पाऊ सो भवे पुरिसो॥२४॥ व्याख्या-यः पुरुषो निर्दयः सन् जीवान् मारयति, किंचित्परलोकी च न मन्यते, अतिसंवलेशं करोति, स जीवो मृत्वा अल्पायुर्भवति शिवकुमार-यज्ञदत्तवत् । तयोः सम्बन्धमाह उज्जयिन्यां नगर्या समुद्रदत्तः श्रेष्ठी वसति । तस्य धारिण्यभिधा भार्या वर्तते । तस्याः पुत्रः शिवकुमारनामाऽस्ति, यज्ञदत्ताभिधश्चकः कर्मकरोऽस्ति । अथैकदा स समुद्रदत्तो रोगवशान्मृतः, शिवकुमारपुत्रेण च तस्य म्बपितुमन्युकार्य कृतम् । १ नास्तिकपणानुं तथा मिथ्यादर्शन- वर्णन करवू. वाममार्गीओ वर्णन करवू. ;端聯盛號张器扩张张继器券惡業報號號號张继聪张继聪 ॥२८॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy