________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥७॥
प्रथम-. प्रश्न : ॥
張泰謙器器张张张张张张继器獸狀张张张张:张张张派
व्याख्याः -यो जीवः सच्चान् मारयति, पुनरसत्यवचनं वदति (बूते), पुनरदत्तं वस्तु यो गृहणाति, पुनः परदारेषु गमनं करोति, पुर्नबहुं परिग्रहं मेलयति, पुनर्यश्चण्डो भयंकरो मानी अहंकारी युद्धो मायावी निष्ठुरः खरः कठोरचित्तः पापी पिशुनः सङ्ग्रहशीलः साधूनां निन्दकः, अधर्मी, असम्बद्धवचनमजल्पका, दुष्टबुद्धिः, च पुनर्यः कृतनो भवति स बहुदुःखशोकपरोऽत्यन्तं दुःखी सन् मृत्वा नरकं याति यथा अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः ॥३॥ तस्य सम्बन्धमाह--
बसन्तपुरसमीपे एक वनं वर्तते । तत्र वनाश्रमे जमदग्निस्तापसः तपः करोति । स सर्वत्र जनपदेषु प्रसिद्धोऽभूत् । इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मों जिनभक्तिवचनरक्ता, द्वितीयश्च धन्वन्तरिनामा देवो व्यसनशतसहायां दूरतो मुञ्च मायाम् । ३ ॥" अहीं मल्लीनाथ तीर्थकरनुं दृष्टान्त जाणवू.
लोभः-ये दुर्गामटवीमटन्ति विकट क्रान्ति देशान्तरं, गाहन्ते गहनसमुदमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदृदुःसंचरम्, सर्पन्ति प्रधनं धनान्धितधियः तल्लोभविस्फूर्जितम् ॥ ४ ॥ अहीं मम्मण शेठनु दृष्यन्त जाणवु.
१ अहीं सात नरकोर्नु वर्णन करवं. अष्टौ नरकद्वाराणि, प्रथम रात्रिभोजनम् । घुतमांसं सुरा वेश्या, आखेटं चोरो परखश्चन ॥१॥ पुत्रमांसं वरं भुक्तं, न तु कन्दस्य भक्षणम् । भक्षणानरकं गच्छेत् , वर्जनात्स्वर्गमाप्नुयात् ॥२॥ अहीं २२ अभक्ष्य तथा ३२ अनन्तकायर्नु वर्णन करवू.
继带晓:聯發继號:聯參:瑞榮號蹄等盛器鉴密聯盛曉柴晓晓继發
॥७॥
For Private And Personal Use Only