________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
****
श्री गौतम-| पृच्छा ॥ ॥४५॥
**
चतुर्दशपश्चदशमप्रश्नो॥
*******
पुरिसो॥ ३१॥
व्याख्या-य: पुरुषस्तपस्विनं ज्ञानवन्तं च गुणवन्तं चापि दृष्ट्वा तं प्रत्यवगणयति, यथाऽयं किं जानाति ? एवं यो | मुखेन वक्ति स जीवो मृत्वा कुबुद्धिमान् अधन्यो लोके च निन्दनीयो भवति, दुर्बुद्धिवत् ॥३१॥
अथ तयोः सम्बन्धमाह
क्षितिप्रतिष्ठिते नगरे चन्द्रयशा राजा राज्यं करोति । तस्य मतिसारनामा मन्त्री वर्तते । तस्य मन्त्रिणो द्वौ पुत्रौ स्तः, एकः सुवुद्धिनामा, द्वितीयश्च दुर्बुद्धिनामा। मतिसारेण मन्त्रिणा तौ द्वायपि कलाचार्यस्य पाच पाठिनौ । परमेक: कलावान् विद्वान् सुबुद्धिश्च जातः । द्वितीयस्तु निष्कलो विद्यारहितो महामृों बभूव । लोकैरपि तन्नाम दुर्बुद्धिरिति विहितम् ।
तत्र नगरे धनाभिधश्चैकः श्रेष्ठी वसति । तस्य चत्वारः पुत्राः सन्ति-एको जावडः, द्वितीयो भावडः, तृतीयो बाहडः, चतुर्यश्च सावडः । एवं ते चत्वारोऽपि परिणायिताः सन्तः सुखेन तिष्टन्ति । ___ अथ कियत्कालानन्तरं स धनश्रेष्ठी रोगग्रस्तो जातः । तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, यथा-"भो पुत्रा! |* युष्माभिः परस्परं भिन्नत्वं न विधेयम् , (कहा है कि-स्त्रीने वचने जाये सनेह, स्त्रीने वचने जाये देह, | स्त्रीने वचने बांधव झंडे, एकठा रहे तो गूअड चडे ॥१॥) एकस्थाने एव स्थातव्यं, तथा कदाचिद्भवतां | पृथक्त्वं जायते तथापि ३कलहो न कर्तव्यः । पुत्रैरपि पितुर्वचनं तथेति प्रतिपन्नम् । मया युष्माकं चतुर्णामपि पुत्राणां कृते |
१ राजा केवो होवो जोइए तेनुं वर्णन कर. २ मन्त्री केवो होवो जोइए तेनु वर्णन कर.३ गृहक्लेशनुं सविस्तर वर्णन करणे.
带带带带带號跳號染器樂器柴柴卷發染強強聯聚號聯聯聚染
नष्ठी रोगग्रस्तो जातः । तदा तवचन जाये सनेह, स्त्रीने
व
यता
***
॥४५॥
****
For Private And Personal Use Only