________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा
॥४४॥
***********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ चतुर्दशम पञ्चदशम प्रश्नोत्तरमाह
चतुर्दशमप्रश्नः - (श्रीगौतमस्वामी पृच्छति - "हे दयासिन्धो ! हे कृपासागर ! हे कृपालो भगवन् ! केन कर्मणा स चतुर्दशमजीवो मेधावी भवति ? १४ )
पश्चदशम
उत्तरः- (भगवान् महावीरप्रभुः कथयति - हे गौतम !)
गाथा - जो पढह चिंतड़ सुणे, अन्नं पाढेह देह उवएसं । सुयगुरुभत्तिजुत्तो, मरिउं सो होइ मेहावी ॥ ३० ॥
व्याख्याः– यः १शास्त्रं पठति चिन्तयति गुणोति च तथैत्र अन्यं पाठयति धर्मोपदेशं च ददाति, पुनः शास्त्रस्य गुरो यो भक्तिकारको भवति, स जीवो मृत्वा मेधावी भवति । यथा मतिसारमन्त्रिपुत्रः सुबुद्धिमान् निजबुद्ध्या राजलोके वल्लभो जातः ।
पञ्चदशमप्रश्नः - (श्री गौतमस्वामी पृच्छति- "हे दयानिधे ! हे कृपासिन्धो ! भगवन् ! केन कारणेन स जीवो दुर्मेधा भवति ?” (१५)
उत्तरः- (महावीरप्रभुः कथयति - हे गौतम ! )
गाथा - तवनाणगुणसमिद्धी, अवमन्नइ किर न याणइ एसो । स मरिऊण अहनो, दुम्मेहो जाय १ अभ्यन्तर तपनु वर्णन करवु .
For Private And Personal Use Only
****************************
ste
प्रश्नौ ॥
118211