________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥३१॥
***29082
नवमप्रश्नः ॥
गाथा-मारेइ जो न जोवे, दयावरो अभयदाणसंतुट्ठो। दीहाऊ सो पुरिसो, गोयम ! भणिओ न संदेहो ॥ २५ ॥ (९)
व्याख्या:-यो जीवान मास्यति, यश्च दयावान् भवति, पुनर्यो अभयदानं दत्वा सन्तुष्टो भवति स जीवो मृत्वा परभवे सम्पूर्णायुभवेत् , हे गौतम ! तद्विषये त्वं सन्देहं मा कृथाः ॥२५॥ एवंविधः पुरुषो दामनकवदीर्घायुभवति । तद्यथा
राजगृहनगरे जितशत्रुनामा राजा राजते । तस्य जयश्रीनाम्नी राज्ञी विद्यते । तत्र मणिकारः श्रेष्ठी, तस्य च सुयशानाम्नी पत्नी । तयोः पुत्रो दामनकाख्योऽभूत् । स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ । दारिद्यभावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति । ... अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्ठिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृहीत्वा यदा तो बहिः समागतो, | तदा ताभ्यां स भिक्षाचरो बालकस्तस्य द्वारि स्थितो दृष्टः । तं दृष्टैकेन मुनिनोक्तं द्वितीयं मुनि प्रति-“भो मुने! नून मयं बालोऽस्य गृहस्य स्वामी भविष्यति ।"
अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना रतत्सर्वमाकर्णितम् । तेन च स वज्राहत इव सजातः चिन्तितं च तेन "अहो मयानेकै कष्टैर्मायावीभूयाऽयं विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रङ्कः स्वामी भविष्यति, गुरुवचनमन्यथा नैव
१ अहीं अभयदान तथा अहिंसानुं सारी रीते वर्णन करवू. २ साधुए बहु विचारीने बोलवू भाषा समिति वगेरे पांच समितिओनुं वर्णन करवू.
经常熟茶佛密密密整蒂蒂蒂蒂亲张黎夢夢密游张继轮游游游染
2288000
॥३१॥
For Private And Personal Use Only