________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम पृच्छा ॥
॥९२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लब्धम् ?” तदा ज्ञानी गुरुः कथयति - " हे मदन ! स्वया पूर्वभवे जातिमदो विहित आसीत्, पुनस्त्वया परनिन्दा करणादि पापमपि कृतमस्ति, अतः कारणान्वं गणिकापुत्रो जातोऽसि ।" तत् श्रुत्वा मदनः प्राह " हे स्वामिन्! बेधूयं मां योग्यं जानीथ तर्हि मह्यं दीक्षां यच्छत ।" तत् श्रुत्वा केवलिना ज्ञानेन तं गणिकापुत्रं योग्यं विज्ञाय तस्मै दीक्षा दत्ता । aaisa दुष्करं तपस्तप्त्वाऽऽयुः क्षयेऽनशनं गृहीत्वा शुभध्यानवशेन मोक्षे गतः ॥
॥ इति मदनब्रह्मदत्तकथा ||
-अथ त्रयस्त्रिंशत्तमप्रश्नोत्तरमाह
प्रश्नः - (अथ श्री गौतम स्वामी भव्यजनहितार्थं पृच्छति' हे कृपासिन्धो ! हे जगन्नाथ ! हे कृपालो भगवन् ! केन कर्मणा स एव जीवो दरिद्रो भवति १) ३३
उत्तरः- ( तदा कृपासागरः श्रीवीरप्रभुः कथयति - हे गौतम! )
गाथा - विणग्रहीणो चरित्तवज्जिओ, दानगुणविउत्तोय। मणमा इदंडजुत्तो, पुरिसो दरिद्दिओ होई ॥४८॥ व्याख्या:- यः पुरुषो विनयरहितस्तथा चारित्रवर्जितो नियमरहितः पुनर्दानगुणेन च रहितो भवति, तथा त्रिदण्डयुक्त इति मनसाऽऽर्त्तध्यानं १ रौद्रध्यानं च चिन्तयति, वचसा दुर्वचनं ब्रूते, कायया चापि कुबुद्धिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिद्री भवति, निष्पुण्यकवत् ||४८ ||
१ अहीं आर्त्तध्यान, रौद्रध्यान, धर्मध्यान तथा शुक्लध्याननुं वर्णन कर.
For Private And Personal Use Only
******
त्रयत्रिंशतमप्रश्नः ॥
॥९२॥