SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥९२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लब्धम् ?” तदा ज्ञानी गुरुः कथयति - " हे मदन ! स्वया पूर्वभवे जातिमदो विहित आसीत्, पुनस्त्वया परनिन्दा करणादि पापमपि कृतमस्ति, अतः कारणान्वं गणिकापुत्रो जातोऽसि ।" तत् श्रुत्वा मदनः प्राह " हे स्वामिन्! बेधूयं मां योग्यं जानीथ तर्हि मह्यं दीक्षां यच्छत ।" तत् श्रुत्वा केवलिना ज्ञानेन तं गणिकापुत्रं योग्यं विज्ञाय तस्मै दीक्षा दत्ता । aaisa दुष्करं तपस्तप्त्वाऽऽयुः क्षयेऽनशनं गृहीत्वा शुभध्यानवशेन मोक्षे गतः ॥ ॥ इति मदनब्रह्मदत्तकथा || -अथ त्रयस्त्रिंशत्तमप्रश्नोत्तरमाह प्रश्नः - (अथ श्री गौतम स्वामी भव्यजनहितार्थं पृच्छति' हे कृपासिन्धो ! हे जगन्नाथ ! हे कृपालो भगवन् ! केन कर्मणा स एव जीवो दरिद्रो भवति १) ३३ उत्तरः- ( तदा कृपासागरः श्रीवीरप्रभुः कथयति - हे गौतम! ) गाथा - विणग्रहीणो चरित्तवज्जिओ, दानगुणविउत्तोय। मणमा इदंडजुत्तो, पुरिसो दरिद्दिओ होई ॥४८॥ व्याख्या:- यः पुरुषो विनयरहितस्तथा चारित्रवर्जितो नियमरहितः पुनर्दानगुणेन च रहितो भवति, तथा त्रिदण्डयुक्त इति मनसाऽऽर्त्तध्यानं १ रौद्रध्यानं च चिन्तयति, वचसा दुर्वचनं ब्रूते, कायया चापि कुबुद्धिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिद्री भवति, निष्पुण्यकवत् ||४८ || १ अहीं आर्त्तध्यान, रौद्रध्यान, धर्मध्यान तथा शुक्लध्याननुं वर्णन कर. For Private And Personal Use Only ****** त्रयत्रिंशतमप्रश्नः ॥ ॥९२॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy