________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥९३॥
यखिशत
प्रश्नः ॥
參蒂蒂蒂器骁漿器验器端器器端端幾號號漿蟲器端端端器端懿
तथाहि
हस्तिनागपुरेऽरिमर्दनो राजा राज्यं करोति । तत्रैव सुबुद्धिनामैकः श्रेष्टी वसति । तस्य बाधुमती नाम्नी भार्या । तस्या मनोरथाख्यश्च पुत्रः। स बालः पितृभ्यां शतैर्मनोरथैर्वद्धर्थते । अथैकदा पिता तस्य पुत्रस्य शिक्षां ददाति-" हे पुत्र ! त्वं देवगुरुभ्यः प्रणामं कुरु ।' परं स कुबुध्या न करोति । वृद्धानां प्रति त्वं विनयं कुर्वित्युक्तोऽपि स विनयं न करोति ।
एकदा पित्रा स गुरोः पाच समानीतः। तदा गुरुभिस्तं प्रत्युक्तम्-" भो वत्स! त्वं नियम पालय।" तेनोक्तमहं नियम पालयितुं न शक्नोमि । अथ कतिचिदिवसानन्तरं तस्य पिता मृत्वा देवोऽभूत् । अथ तस्य मनोरथस्य गृहे कृपणत्वत: कोऽपि भिक्षु याति । ___अर्थकदा स एकाक्येव कंचिद् ग्राम प्रति चलितः । मार्गमध्ये च तस्य चौरा मिलिताः । तैर्मारितोऽसौ मृत्वा दरिद्र| कुले कस्यचिद्दरिद्रस्य पुत्रो जातः । तत्र च तस्य निष्पुण्यक इति नाम जातम् । स निष्पुण्यको लोकानां पशूश्चारयति, तथा जनानां भारं मस्तके वहति । एवं स सर्वेषां लोकानां सेवाकारकोऽभूत् । तथापि स स्वोदरं दुःखेन पूरयति ।
एकदा स द्रव्योपार्जनाय देशान्तरे चलितः । मार्ग स वनमध्ये एक षण्मुखं देवस्यालयं दृष्ट्वा धनप्राप्त्यर्थमुपवासपूर्वक सं देवमाराधयामास । तदा सप्तमे दिवसे षण्मुखेन देवेनागत्य तस्मै भणितम्-" त्वमितः स्थानाद्याहि ! तव भाग्यमध्ये लक्ष्मी स्ति।" तदा तेन निष्पुण्यकेन भणितमहमत्रैव तव स्थानाग्रे मरिष्यामि ।
१ अहीं नियम पालवाथी थता लाभ जणाववा, तेमज कुंभारनी टाल जोवानो नियम पालवाथी नियम राखनारने थएलो लाभ समजाववो।
梁游等聯聯柴柴柴柴聯蒂蒂器蒸發器器杂號露器器樂器麥茶
For Private And Personal Use Only