SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20982% 8 भी गौतम पृच्छा । ॥५७॥ एकविंशतितमपनौः ॥ 9 अथैकविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे दयालो! हे जनवत्सल ! हे भगवन् ! कथं विद्या सफला भवति ?" २१) उत्तरः-(तदा कृपालुभगवान् वक्ति-हे गौतम !) गाथा-बहु मन्नइ आयरियं, विणयसमग्गो गुणेहिं संजुत्तो। इह जा गहिया विज्जा, सा सफला होइ लोगंमि ॥३७॥ व्याख्या-यः पुमान् गुरुं बहु मन्यते, पुनर्विनयवान् भवति, गुणेश्च संयुक्तो भवति, तद् गृहीता विद्या लोके सफला भवति. यथा श्रेणिकेन विनयेन गृहीताऽऽकर्षिणी विद्या सफला जाता ॥३७॥ श्रेणिकवृत्तान्तो यथा राजगहनगरे श्रेणिको राजा राज्यं करोति । तस्य पदराज्ञी चेल्लणानाम्रा वर्तते । पुनस्तस्यैकोऽभयकुमारनामा मन्त्री विद्यते । अर्थकदा चेल्लणाया गर्भप्रभावादीदृशो मनसि दोहद उत्पभो यथा वनसहिते एकस्तम्भे धवलगृहेऽहं वसामीति तस्य दोहदस्याऽपूर्णीभावात्सा क्रमेणातीव दुर्बला बभूव । एकदा राजा सा पृष्टा-"त्वं कथं दुर्बला जाता ?" तदा तया स्वकीयः सकलोऽपि दोहदवृत्तान्तः कथितः. पश्चादाजा | स वृत्तान्तोऽभयकुमाराय निवेदयित्वोक्तम्-"स्वमस्या दोहदं केनाप्युपायेन युद्धया पूरय ।" तदाऽभयकुमारेणाराधितो देवः 整強器密密带紫赛张继強強強強聯染器张密影器寨张先染 *23 2*2888 ॥५७॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy