SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीगौतमपृच्छा ॥ ॥३७॥ दशमएकादशप्रश्नो॥ 张张张蒂蒂諾堯帶验器婆婆暴蒸蒸蒸亲密密苏张染發。藤静毒 अथ दशमैकादशश्नोत्तरमाहदशमप्रश्न:-(श्री गौतमस्वामी पृच्छति-“हे कृपासिन्धो ! हे जनवत्सल ! स एव जीवः कथं अभोगी भवति ?" (१०) उत्तर:-(तदा कृपालुर्भगवान् कथयति-हे गौतम!) गाथा-देइन नियम सम्म, दिन्नंपि निवारए दित्तं। एएहिं कम्मेहि, भोगेहिं विजिओ होइ ॥ २६ ॥ व्याख्याः -यः पुरुष आत्मनो वस्तु कस्मैचिन्न ददाति, पुनः कस्मैचिद्दत्तं वस्तु पश्चाद् गृह्णाति, पुनरन्येभ्यो १दानदायकान्निवारयति, ईदृशेन कर्मणा जीवो भोगरहितो भवति, धनसारवत् । एकादशप्रश्न:-(श्री गौतमस्वामी पृच्छति-" हे भगवन् ! कृपासागर ! प्रभो ! स एव जीवः कथं भोगी भवति ?" (११) उत्तर:-(तदा दयालुर्भगवान् कथयति-'हे गतम!) गाथा-सयणासणवत्थं वा, भत्तं पत्तं च पाणयं वावि । हीयेण देइ तुट्ठो, गोयम! भोगी नरो होइ॥२७॥ १"विघ्नकरणमन्तरायस्य" इति तत्त्वार्थे (अध्याय ६ सू०२३) जिनपूजादानभोगादिविघ्नहिसादिप्रवृत्तः इमे अन्तरायकर्माश्रवाः" इति कर्मग्रन्थे । 蒂第亲密举染柴柴桑亲密举蒸器桑夢恐落染器带验察游学部 ॥३७॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy