________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ।। ॥११॥
प्रथमप्रश्नः ॥
杂染部举染带染染強部落部落染染器密继染染能染務:染:器懿
अथ स जमदग्निस्तापसो गृहे गत्वा बहुपुत्रीपितुः क्रोष्टिकनगराधिपतेर्जितशत्रोनृपस्य पार्श्व समागत्यैको कन्यां ययाच। एवं तं तापस चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः।
अथ तापसयाचनानन्तरं राज्ञोक्तम्-" मम पुत्रीशतं वर्तते, तन्मध्याद्या त्वां वाञ्छत तां गृहाण ।" तदा स ऋषिनृपस्यान्तःपुरे गतः। तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनाङ्गोपाङ्गं च दृष्ट्वा तं प्रति थूत्कृतं चक्रः । तदा कुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः । पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादाङ्गणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्य तेनोक्तम्-"त्वं मां वाञ्छसि ?" इत्युक्त्वा तस्या हस्ते बीजपूरकफलं दत्वा तामुत्पाटय स चलितः। शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता। पश्चात्तेनर्षिणा नृपविनयातुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः कृताः । एवं तेन स्वकीयं सर्वमपि तयो निष्फलीकृतम् ।
अथ तेन सा कन्या निजाश्रमे स्थापिता यौवनं प्राप्ता च परिणीता । 'रेणुका' इति तस्या अभिधानं जातम् । तया सह स विषयसुखानि भुनक्ति । अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तम्-“हे पिये! अद्याहं त्वां प्रत्येक वस्तु साधयित्वा दास्यामि, येन तव पुत्रोत्पत्तिभविष्यति ।" तदा रेणुकयोक्तम्-" हे स्वामिन् । युष्माभिमन्त्रैर्द्व वस्तुनी साधयितव्ये, यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्राह्मणः पुत्रो मे भवेत् ।" तापसेनापि तथा कृतम् । तद्वस्तुद्वयं च रेणुकाग्रे मुक्तम् । अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, तत्पभावतश्च तस्या महाशूरो महाप्रतापी च पुत्रोऽभूत् । अपरं चौषधं हस्तिनागपुरे स्वभगिन्य प्रेषितं, तया च तद्भक्षितम् , तत्पभावेण च तस्या अपि कृत(कीर्ति)वीर्यनामा पुत्रो जातः ।
染染器继器發端鄉發發器夢夢發器婆婆發蒸發器瓷器瓷器器築
For Private And Personal Use Only