________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
1888
श्री गौतमपृच्छा ॥ ॥१०॥
प्रथमप्रश्न:॥
TREE
स्त्रीहत्या-गोहत्यादिपातकं मेऽस्तु, तथैव कृतघ्नविश्वासघातकपरनिन्दकानार या गतिर्भवेत् सा मे गतिरस्तु ।” चटिकयोक्तम्-"एतत्किञ्चिदप्यहं न मन्ये, परं त्वं मयोक्तमेकं शपथं कुरु यथा मम पत्ययो भवेत् ।" चटकेनोक्तम्-'कथय । तयोक्तम्- "चेत्त्वं पश्चान्नायासि तदाऽस्य महर्षेः पापं ते भवतु, इति शपथं कृत्वा त्वं याहि । " तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटकचटिकायुग्ममाकृष्य करे च कृत्वोवाच-" अरे चटिके ! मया कि पापं कृतं ? तद्वद ।" चटिकयोक्तम्- "हे ऋषे ! त्वमात्मनः शास्त्र विचारय ? उक्तं च-'अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धमै समाचरेत् ॥१॥' तेन अपुत्रस्य गृहं शून्यमित्यादि । अतः कारणाद् भो मुने ! त्वं क्रोधं संवर स्वगृहं च याहि । " ऋपिणापि तद्वचो मानितम् ।
१ परकी निंदा जो करै, कूडा वदे आल | मरम प्रकाशे परतणा, तेथी भलो चंडाल ॥ १॥ निदा मारी जो करै, मित्र हमारा सोय । बिन साबू बिन पानिये, मैल हमारा धोय ॥२॥
२ विश्वामित्रपराशरप्रभूतयो वाताम्बुपर्णाशनाः, तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः, तेषां इन्द्रियनिग्रहो यदि भवेत् विन्ध्यस्तरेत् सागरे ॥१॥ कामेन विजितो ब्रह्मा, कामेन विजितो हरिः । कामेन विजितः शम्भुः, शक्रः कामेन निर्जितः ॥२॥ भिक्षाशनं तदपि नीरसमेकवार, शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं च जीर्णशतखण्डमयी च कन्था, हा हा तथापि विषया न परित्यजन्ति ॥३॥ वेश्या रागवती सदा तदनुगा षड्भी रसर्भोजन, शुभ्रं धाम मनोहरं वपुरहो नब्यो वयःसंगमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलिभद्रं मुनिम् ॥४॥
SEARNERB
N A
॥१०॥
For Private And Personal Use Only