________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥
॥४८॥
************
www.kobatirth.org
************
Acharya Shri Kailassagarsuri Gyanmandir
उत्तर:- ( तदा कृपापरो भगवान् कथयति — हे गौतम ! )
गाथा - जो पुण गुरुजणसेवी, धम्माधम्माई जाणिडं कुणइ । सुयदेवगुरुभक्तो, मरिडं सो पंडिओ होइ ॥ ३१ ॥
व्याख्या:- यः पुरुषो वृद्धानां सेवां भक्तिं करोति, पुनर्थः पुण्यपापे विज्ञाय पुण्यमेव करोति, पुनः श्रुतस्य गुरोश्च भक्ति करोति स जीवो मृत्या पण्डितो भवति । यथा पूर्वभवे आम्रजीवो देवगुरुभक्त्या कुशलनामा पण्डितोऽभूत् ||३१|| सप्तदशमप्रश्नः - (श्री गौतमस्वामी पृच्छति - “हे कृपालो ! हे दयासिन्धो ! हे प्रभो ! केन कर्मणा स जीवो मृत्वा * मूको ( मृखों ) भवति ?” १७ )
उत्तर:- (तदा प्रभुर्मधुरया गिरा कथयति - हे गौतम !)
गाथा - मारेह खायेह किं वा पढिएण किं च धम्मेणं । एयं चिय चिंतंतो मरि सो काहलो होइ ॥ ३३ ॥
व्याख्याः– यो जीव एवं वदति - " भो मारयन्तु जीवान्, मांसमदिरादिकं च भक्षीकुर्वन्तु, १पठनेन च किं भवति १ १ भणतव्यं तु मरतव्यं न भणतव्यं तु मरतव्यम् । फेर दांत कटाकर किं कर्तव्यम् ||१|| किस किस को याद कीजिये, किस किसको रोइये। आराम बडी चीज हैं, सो मुहे ढकके सोइये || रोटी खइए सक्करसे, ओर दुनिया ढगिये कक्कडसे । परानं दुर्लभं लोके, शरीराणि तु पुनः पुनः ॥
For Private And Personal Use Only
**********
****************#
षोडश सप्तदशमप्रश्नौ ॥
॥४८॥