________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ॥ ॥४९॥
8888883%88%
B
सप्तदशमप्रश्नौ ॥
लो वनमध्ये क्रीडा व कथं भूमित उच्छ
ARRRRRRREE HERE
तथैव धर्मेणापि किं भवति?" इदं वचो जल्पन , एवं च चिन्तयन् स जीवो मृत्वा मुको मुखों भवति । यथा पूर्वमवे आम्रमुहृत्कुशलगृहे कर्म करो जातः ।। ३३ ।। तयोः सम्बन्धमाह
धारावत्यां नगर्या वैश्रवणनामा धनवान् श्रेष्टी वसति । तस्य कुशलाख्यः पुत्रो द्वासप्ततिकलायुतो महाविज्ञो बुद्धिनिधानः पदानुसारिणीप्रज्ञाविचक्षणोऽस्ति । तस्य गृहे एकः कर्मकरोऽस्ति । स महाकुरूपवान् दुर्भाग्यवान् मुखरोगी चास्ति । परं तस्योपरि कुशलस्य महान् स्नेहोऽस्ति । स जिनधर्म जानाति करोति च ।
अथैकदा स कुशलो वनमध्ये क्रीडां कर्तुं गतः । तत्र तेनैको विद्याधरः पृथिव्या उच्छलन् पुनश्च पतन् दृष्टः । तं | तथाविधं दृष्ट्वा कुशलेन पृष्टम्-“भो उत्तम ! त्वं कथं भूमित उच्छलन् पुनः पतसि ?" विद्याधरेणोक्तम्-"मया ममाकाश| गामिनी विधाया एकं पदं विस्मृतमस्ति, तेनाहमुड्डीय पुनः पतामि" । कुशलेनोक्तम्-"मम तस्या विद्यायाः प्रथमं पदं ब्रूहि ?" तव श्रुत्वा विद्याधरस्तत्प्रथमं पदं कथितवान् । तदा कुशलेन पदानुसारिण्या लब्ध्या विस्मृतं पदं तस्मै कथितम् । तत्क्षणमेव तस्याकाशगामिनी विद्या सम्पूर्णा जाता।
अथ स विद्याधरो हृष्टः सन् कुशलस्य पितु म पृष्ट्वा स्वस्थाने गतः। द्वितीयदिने वैश्रमणश्रेष्ठिनो गृहं पृष्ट्वा स विद्याधरस्तत्र समागतः । तस्मिन्नवसरे स कुशलो देवपूजां करोति । तं दृष्ट्वा तेन विद्याधरेण पृष्टम्-"भो कुशल ! त्वमिदं किं करोषि!" कुशलेनोक्तम्-"देवपूजामहं करोमि"। विद्याधरेणोक्तम्-"को देवः ?' कुशलो जगाद-"वीतरागो देवः।" पुनविद्याधरेण पृष्टम्-"को धर्मः?" कुशलेनोक्तम्-"श्रीवीतरागमणीतो धर्मः।" विद्याधरो जगाद-"को गुरु" तेनो
शलेनोक्तम्-"ममा मृत पदं तस्मै करि
3
*2*29082381
॥४९॥
For Private And Personal Use Only