________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा । ॥१९॥
तृतीयचतुर्थप्रश्नौ।
告柴勞蒂器聚器器器蒸器桑路器禁赛落落落落落落落第密聯強
गाथा-कजत्थं जो सेवइ, मित्ते कजे कएवि संचयइ। कृरो गूढमइओ, तिरिओसो होइ मरिउणं ॥१९॥
व्याख्याः -यः पुमान् आत्मनोऽर्थे मित्रं सेवते, कार्ये सृते सति च मित्रं संत्यजति । उपलक्षणान्मित्रं दुःखयति, मित्रस्य चाऽशुभं वदति, पुनर्यः पुमान् क्रूरो भवति । तथा यो गूढमतिरादात्मनो गुह्य मित्रस्याग्रे न प्रकाशयति, स पुमान् मृत्वा तिर्यग्भवति तिर्यसूत्पद्यते । (“ माया तैर्यग्योनस्य" इति तत्वार्थसूत्रे अ० ६ सू०१७।) (उन्मार्गोपदेशकः, सन्मार्गनाशकः, आर्तध्यानी, शल्यवान , मायारम्भपरिग्रही, नीलकापोतलेश्यावान् , तिर्यगायुर्बध्नाति । ३)
यथाऽशोकदत्तकुमारो मित्रद्रोहं मायां च कृत्वा विमलवाहनस्य कुलकरस्य हस्ती जातः । तथा
चतुर्थप्रश्न:-(श्रीगौतमस्वामी चतुर्थ प्रश्नं पृच्छति-हे दयासागर ! हे जनवत्सल भगवन् ! केन कारणेन स एव जीवो मनुष्यो भवति तत्कृपां कृत्वा कथयत ? ४) ।
उत्तरः- दयालुर्भगवान् चतुर्थप्रश्नस्य उत्तरं कथयति
गाथा:-अजवमहवजुत्तो, अकोहणो दोसवजिओ दाई। नयसाहुगुणेसु ठिओ, मरिचं सो माणुसो होइ ॥२०॥ ___ व्याख्याः -यः पुमान् सरलचित्तो भवति, पुनर्निरहङ्कारीभवति, पुनरक्रोधो भवति, पुनर्दोषवर्जितो भवति, पुनर्यः सुपात्रे दानं ददाति, पुनर्यो न्यायवान् भवति, यश्च साधूनां गुणोत्कीर्तनं करोति, स जीवो मृत्वा मनुष्यो भवति । (अल्पपरिग्रही,
१ अहीं श्राद्धगुणविवरणमाथी श्रावकना पांत्रीस गुणोमांना प्रथम न्यायसम्पन्न विभवनुं वर्णन कर.
曼聯強路榮總柴柴柴茶器聯柴聯柴榮帶柴柴继器游染梁游強端
॥१९॥
For Private And Personal Use Only