________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
श्री गौतमपृच्छा ॥ ॥७४॥
पइविंशतितमप्रश्नः ॥
*
發強藥殘遊強強聯聚张继強強聯蓝染號密
येण हतोऽसौ निहूणो मृत्वा नरकं गतः। विहणस्तु भ्रातुर्मरणं श्रुत्वा वैराग्यादनशनं विधाय सौधर्मे सुरो जातः। ततश्च | च्युत्वा तव गृहे स देशलनामायं तव पुत्रोऽभूत् । निहगजीवस्तु नरकानिःसृत्याऽयं तव देदाभिधो द्वितीयः पुत्रोऽभूत् । परं पूर्वभवे पशुपक्षिबालानां वियोगकरणादत्रापुत्रकाऽयं जातः । देशलेन च तृषार्तानां क्षुधार्तानां च दया कृता, तेनायं | च सपुत्रको जातः।"
इति गुरोर्वचांसि श्रुत्वा जातजातिस्मरणो देसलो निजपूर्वभवं दृष्ट्वा सम्यक्त्वमूलं श्राद्धधर्म च प्रतिपद्य क्रमेण च दीक्षा गृहीत्वा तपः कर्तु लग्नः । अथ स विद्याचारणमुनिर्नभोमार्गेण गतः। स देसलमुनिरप्यनशनं विधाय मृत्वा च प्रथमे देवलोके देवो जातः। उक्तं च-" जीवदया जिणवर कही, जे पाले नर नारी । पुत्र हुवे सूरा सबल, तेहने रंग मोझारि"॥१॥
॥ इति देसलदेवयोः कथा समाप्ता ॥ __ अथ सप्तविंशतितम प्रश्नोत्तरमाह
सप्तविंशतितमप्रश्न:-(श्री गौतमस्वामी पृच्छति-हे करुणानिधे ! हे दयासागर ! हे भगवन् ! केन कर्मणा जनो बधिरो भवति ?)"
उत्तरः-(तदा श्रीमहावीरप्रभुः कथयति-हे गौतम!) गाथा-जो असुयं भणइ सुयं, सो बहिरो जायए पुरिसो ॥ ४२ ॥ व्याख्याः -यः पुरुषोऽश्रुतमपि किंचिन्मया श्रुतमिति कथयति स पुरुषो बधिरो जायते ॥ ४२ ॥
弟樂器錄器张馨麥紫染柴柴柴茶继染聯強能带张
॥७४॥
For Private And Personal Use Only