SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥७५॥ सप्तविंशतितमाष्टाविशतितमप्रश्नो॥ 聚器跳跳跳弟弟验器能聽器聽苏张继蒂蒂蒂张聯验器端验整张 अष्टाविंशतितमप्रश्न:-(अथ अष्टाविंशतितम प्रश्नोत्तरमाह-गौतमस्वामी पृच्छति-हे परमकृपालो भगवन् ! केन कर्मणा नरो जात्यन्धो भवति ? २८) उत्तर:-(भगवान् श्रीमहावीरप्रभुः कथयति-हे गौतम !) गाथा-अदिट्ठ चिय दिलै, जो किर भासिज्ज धम्मनिरवेक्खो । सो जच्चंधो जायइ, गोयम ! नियकम्मदोसेणं ।। ४३॥ व्याख्या-यः पुरुषोऽदृष्टमपि वस्तु मया दृष्टमिति कथयति, यश्च पुनर्धर्मनिरपेक्ष धर्मापेक्षया रहितं वचनं किलेति निश्चयेन भाषते, स पुरुषो हे गौतम । निजकर्मदोषेण जात्यन्धो जायते ॥ ४३ ॥ द्वयोरुपरि एकामेव कथामाह महेन्द्रपुरे गुणदेवनामा श्रेष्टी वसति । तस्य गायत्री नाम्नी भार्या, तयोबहुकालानन्तरं पुत्रोऽभूत् । परं स स्वकर्मयोगेन बधिरोऽन्धश्च जातः। पित्रा तस्य नाम न कृतं, तेन कश्चित्तं बधिर इति कथयति, कश्चिच्च तं अन्ध इत्यपि कथयति । एवं द्वाभ्यां नामभ्यां स प्रसिद्धो जातः । पित्रा मन्त्रयन्त्रतन्त्रादयो बहर उपचारास्तस्य कृते कारिताः। परं स मुखेन किंचिदपि | न ब्रूते। न च कर्णाभ्यां किंचिदपि शणोति । तदा तस्य पितरौ चिन्तयतो यदावाभ्यां पूर्वभवे किं पापं कृतं येनावयोरीदृशो वधिरान्धः पुत्रो जातः? १ कामारंभपरिगहपरा भोगोवभोगस्थिणो, जे बंझवयधारिणो मुणिवरे हीलन्ति मोहातुरा । ते काणंधयकुंटमुटबहिरा दारिदियो रोगिणों, संसारे सुइरं सरन्ति सययं हीलिज्जमाणा जणां ॥१॥ 號號號號號號號聯樂器跳继器鉴器鉴樂器继強跳跳號號號 ॥७५॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy