________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा। ॥५५॥
*अष्टादशम
एकोनविशतितमप्रश्नो॥
茶聚器藤號器茶器茶器恭懿卷蒂蒂蒂继器能帶盘端茶幾號華盛
लघुपुत्रस्तु भयातुरोऽस्ति, अत आभ्यां पूर्वभवे किं कर्मोपार्जितं तत्कृपा विधाय यूयं कथयत ।" तदा गुरुरवदत्
अस्मिन्नेव नगरे इमो पूर्वभवे पूरणधरणनामानौ द्वावाभीरकावभूताम् । तयोः पूरणेन दया पालिता जीवानां च रक्षा * कृता। धरणेन च तित्तगदयस्वासोत्पादनपूर्वकं पअरे क्षिप्ताः । पुनस्तेन मृगादयो बन्धनपूर्वकं मारिताः । अतो दयापालन
तस्तवाय पुत्रः पूरणजीवोऽभयसिंहो महापराक्रमी निर्भयः शूरश्च जातः। धरणजीवश्च जीवानां त्रासोत्पादनाइयं तव पुत्रो भयभोतो धनसिंहो जातः। ___ तत् श्रुत्वा धर्मसिंहोऽभयसिंहो धनसिंहश्च ते त्रयोऽपि श्राद्धधर्म गृहीत्वा स्वायुःक्षये स्वर्ग गताः।
___ इत्यभयसिंहधनसिंहयोः कथा ।। (१८-१९) अथ विंशतितमप्रश्नोत्तरमाह
प्रश्न:-(श्रीगौतमस्वामी पृच्छति-" हे कृपावतार ! हे ज्ञानकलानिधान ! हे भगवन् ! केन कर्मणा विद्या निष्फला भवति ?” (२०)
उत्तरः-(तदा भगवान् महावीरमभुः कथयति-हे गौतमः)
गाथा-विज्जां विनाणं वा, मिच्छाविणएण गिहिउं जोउ। अवमन्नइ आयरियं, सा विज्जा निष्फला तस्स ॥३६॥
व्याख्या:-यः पुरुषो विद्या विज्ञानं वा कपटयुक्तविनयेन गुरोः पार्थाद् गृहीत्वा गुरुमवमन्यते पश्चाद् गुरुं पति नो
聯染號號路器继器諜影器鉴弊端器號张继染藥聯強聯蓝部:密
॥५॥
For Private And Personal Use Only