SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा। ॥५५॥ *अष्टादशम एकोनविशतितमप्रश्नो॥ 茶聚器藤號器茶器茶器恭懿卷蒂蒂蒂继器能帶盘端茶幾號華盛 लघुपुत्रस्तु भयातुरोऽस्ति, अत आभ्यां पूर्वभवे किं कर्मोपार्जितं तत्कृपा विधाय यूयं कथयत ।" तदा गुरुरवदत् अस्मिन्नेव नगरे इमो पूर्वभवे पूरणधरणनामानौ द्वावाभीरकावभूताम् । तयोः पूरणेन दया पालिता जीवानां च रक्षा * कृता। धरणेन च तित्तगदयस्वासोत्पादनपूर्वकं पअरे क्षिप्ताः । पुनस्तेन मृगादयो बन्धनपूर्वकं मारिताः । अतो दयापालन तस्तवाय पुत्रः पूरणजीवोऽभयसिंहो महापराक्रमी निर्भयः शूरश्च जातः। धरणजीवश्च जीवानां त्रासोत्पादनाइयं तव पुत्रो भयभोतो धनसिंहो जातः। ___ तत् श्रुत्वा धर्मसिंहोऽभयसिंहो धनसिंहश्च ते त्रयोऽपि श्राद्धधर्म गृहीत्वा स्वायुःक्षये स्वर्ग गताः। ___ इत्यभयसिंहधनसिंहयोः कथा ।। (१८-१९) अथ विंशतितमप्रश्नोत्तरमाह प्रश्न:-(श्रीगौतमस्वामी पृच्छति-" हे कृपावतार ! हे ज्ञानकलानिधान ! हे भगवन् ! केन कर्मणा विद्या निष्फला भवति ?” (२०) उत्तरः-(तदा भगवान् महावीरमभुः कथयति-हे गौतमः) गाथा-विज्जां विनाणं वा, मिच्छाविणएण गिहिउं जोउ। अवमन्नइ आयरियं, सा विज्जा निष्फला तस्स ॥३६॥ व्याख्या:-यः पुरुषो विद्या विज्ञानं वा कपटयुक्तविनयेन गुरोः पार्थाद् गृहीत्वा गुरुमवमन्यते पश्चाद् गुरुं पति नो 聯染號號路器继器諜影器鉴弊端器號张继染藥聯強聯蓝部:密 ॥५॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy