________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE
श्री गौतमपृच्छा
॥५४॥
***********
* अष्टादशम
एकोनविशतितमप्रश्नौ ॥
****
| करोति, कथयति चाहं युद्धं करिष्यामीति ।
तत् श्रुत्वाऽभयसिंहो रात्रायेकाक्येव प्रच्छन्नरीत्या दुर्गमुल्लङ्घय सामन्तस्य गृहे प्रविष्टः । तत्र तं सुप्तं सामन्तमुत्थाप्य तेन सह च युद्धं कृत्वा तं बद्धवान्। ततोऽनन्तरं तस्य सामन्तस्य भार्ययाऽभयसिंहपाद्भिर्टरूपां भिक्षा मार्गयित्वा नत्वा च स मुक्तबन्धनः कारितः। तदा सोऽप्यभयसिंहस्य सेवको जातः ।
अथ तस्यामेव रात्रावभयसिंहस्य कटके सर्वेऽपि जनाश्चिन्तातुरा जाताः यदद्यास्माकं स्वामी क्व गतः ? कटकमध्येऽपि स क्यापि न दृश्यते । एवं सर्वे सुभटा मिलित्वा यदा चिन्तातुरा जातास्तदैकेन जनेन तत्र समागत्योक्तम्-"यद् भो सुभटा अस्मत्स्वामिनाऽभयसिंहेन कथितमस्ति यदहं सामन्तस्य गृहे तं जिन्वा स्थितोऽस्मि, अतो यूयं सर्वेऽप्यत्रागच्छत ।" तां वाती श्रुत्वा सर्वेऽपि सानन्दाश्चर्य प्राप्ताः सन्तस्तत्र गताः । सामन्तेन ते सर्वेऽपि भोजनं कारिताः सन्मानिताश्च ।
ततोऽसावभयसिंहस्तं स्वसाथै गृहीत्वा राज्ञोऽग्रे च गत्वा कथयामास-"भो महाराज! सामन्तोऽयमद्यप्रभृति भवत्सेचको जातोऽस्ति, अहं च तं सार्थ लात्वावागतोऽस्मि"। तदा राजा हर्षवशादभयसिंहस्यैकं देशं दत्वा सामन्तं च तस्य देशे मुक्तवान् । ____ अथैकदा श्रुतसागराख्यश्चतु नी मुनिः समागतः । तदा सपरिवारो राजा तं वन्दितुं गतः। धर्मसिंहोऽपि मुनिवन्दनार्थ तत्र समायातः। देशनानन्तरं धर्मसिंहेन गुरवे पृष्टम्-" हे भगवन् ! मम वृद्धपुत्रो महासाहसिकः पराक्रमी चास्ति,
१ अहीं आर्य संस्कृतिनी उदारतार्नु वर्णन करवं.
***
****
॥५४॥
*******6180200
***%8290888994
For Private And Personal Use Only