SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ।। ॥११॥ एकचत्वारिंशत्तमद्वा चत्वारिंशत्तमप्रश्नौ ।। 88*28RRRRRRRRRRR! श्रुत्वा स तथा हृष्टो जातो यथा धनगर्जितं श्रुत्वा मयूरो हर्ष प्राप्नोति । अथ देशनानन्तरं स करौ नियोज्य गुरुं प्रति पृच्छति-“हे भगवन् ! द्वाभ्यां मम पुत्राभ्यां किं किं पुण्यं पापं च विहितमस्ति ? येन तयोर्मध्याद् वृद्धो मे पुत्रो गुणवान् सौभाग्यवान् भोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्भगः कृपणः पापरुचिस्तु जातोऽस्ति ।" तत् श्रुत्वा गुरुः कश्यति अस्मिन्नेव नगरेऽस्माद्भवात्ततीये मवे जिनदेवशिवदेवनामनी मित्रेऽभूनाम् । तयोर्मध्ये जिनदेवो जैनधर्मी श्राद्धः सरलचित्तो देवगुरुभक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिद्धोऽभूत् , द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरि द्वेषकृत जीवहिसातत्परश्वासीत् । अथ स जिनदत्तश्राद्धो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः । द्वितीयः शिवदेवोऽपि मृत्वा प्रथमनरके नारकी जातः । ततश्च्युत्वायं तवासुन्दराख्यः पुत्रो जातः । अधुनाप्यस्य बहुभवभ्रमणं भविष्यति । जगत्सुन्दरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोक्षे गतः ।। ॥ इति जगत्सुन्दराऽसुन्दरयोः कथा सम्पूर्णा ।। अथ त्रयश्चत्वारिंशप्रश्नोत्तरमाहजयश्चत्वारिंशप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपानिधे ! हे जगद्वन्धो ! हे महेश ! हे भगवन् ! केन | १ जतिर्यातु रसातलं गुणगणस्तस्यायधो मच्छता, शीलं शैलतटात्पतत्वभिजनः सदयतां वनिना । शौर्य वैरिणि वज्रमाशु निपतत्वयोऽस्तु नः केवलं, येनकेन विमा गुणास्तृभलवमायाः समस्ता इमे ॥ १॥ पैसो मारो परमेश्वर, बायडी मारी गुरु । छइया छोकरा स्वामी भाई कोनी परवाह करूं ॥२॥ सासू तीरथ ससरातीस्थ आधा तीरथ साली | मा बाप को लात जो मारूं, सब तीरथ घरवाली ॥३॥ ॥११ता " For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy