SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा कश्चिदेको नर न भस्मीभूतं दृष्टम् । श्री गौतम पृच्छा ॥६२॥ नाटित्वा तेन पतितुं प्रा या पर्वततः साकुर्वन्ति शुभाशचित्रम् । कि 染整發酵张晓晓晓晓晓路 強器聲婆染带染整张继惨张张张带涨涨 तदा कश्चिदेको नर आगत्य तं वदति-" तस्य शिरसि मम लक्षद्रव्यस्य देयं वर्तते, तन्मां प्रयच्छ।" वा श्रुत्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन भस्मीभूतं दृष्टम् । * द्वाविंशतित____ अथ तदुःखात्स गृहं त्यक्त्वा देशान्तरं प्रति चलित पथि च पर्वतोपरि चटित्वा तेन पतितुं प्रारब्धं, तदा तत्र | मत्रयोविश तितमस्थितेन केनचिदक्षिणा स निवारितः। कथितं च-" हे सुधन ! त्वं मरणसाहसं मा कुरु । यतः कुमरणतस्त्वं व्यन्तो प्रश्नी ॥ भविष्यसि” इति श्रुत्वा पर्वततः समुत्तीर्य स मुनि वन्दित्वा स्थितः । तदा मुनिस्तं प्रति कथयति-“कर्मणः कोऽपि न छुटति, यतः-'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वसिष्टदत्तलग्नोऽपि, रामः प्रबजितो वने ॥१॥ आपद्गतं हससि किं द्रविणान्ध मूढ, लक्ष्मीः स्थिरा न भवतीह किमत्र चित्रम् । कि त्वं पश्यसि घटी जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥२॥' अतस्त्वं लक्ष्मीसम्बन्धि दुःखं मा कुरु । लक्ष्मीरस्थिरा पुनरनर्थानां मूलमस्ति" एवं पतिबोधितः स श्रेष्टी स्थालस्य खण्डं पाच रक्षयित्वा तस्य मुनेः पार्श्व दीक्षा जग्राह । क्रमेण पठितो गीतार्थश्च जातः । ततस्तस्यावधिज्ञान समुत्पन्नम् । ततऽसौ मह्यां विहरन् क्रमेणोत्तरमथुरायां समुद्रदत्तस्य गृहे समागतः । यावत्स ततस्ततः पश्यति, तावत्तेन गृहककोणे सा स्वर्णकुंडिका पतिता दृष्टा, स्वर्ण सिंहासनमपि पतितं दृष्ट, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्य स मुनिः समुद्रदत्तं प्रति कथयति -"भो श्रेष्ठिन् । एतानि सर्वाणि वस्तूनि त्या कारापितानि वा तव पूर्वजेन कारापितानि?" तदा श्रेष्टिनोक्तम् "मयैवैतानि काराषितानि सन्ति ।" तदा ऋषि ॥६२॥ १ अहीं पापना उदयनु वर्णन करवु. 燃器開张张洪都张张张张张张张张张张 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy