________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदा कश्चिदेको नर
न भस्मीभूतं दृष्टम् ।
श्री गौतम
पृच्छा ॥६२॥
नाटित्वा तेन पतितुं प्रा
या पर्वततः साकुर्वन्ति शुभाशचित्रम् । कि
染整發酵张晓晓晓晓晓路 強器聲婆染带染整张继惨张张张带涨涨
तदा कश्चिदेको नर आगत्य तं वदति-" तस्य शिरसि मम लक्षद्रव्यस्य देयं वर्तते, तन्मां प्रयच्छ।" वा श्रुत्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन भस्मीभूतं दृष्टम् ।
* द्वाविंशतित____ अथ तदुःखात्स गृहं त्यक्त्वा देशान्तरं प्रति चलित पथि च पर्वतोपरि चटित्वा तेन पतितुं प्रारब्धं, तदा तत्र |
मत्रयोविश
तितमस्थितेन केनचिदक्षिणा स निवारितः। कथितं च-" हे सुधन ! त्वं मरणसाहसं मा कुरु । यतः कुमरणतस्त्वं व्यन्तो
प्रश्नी ॥ भविष्यसि” इति श्रुत्वा पर्वततः समुत्तीर्य स मुनि वन्दित्वा स्थितः । तदा मुनिस्तं प्रति कथयति-“कर्मणः कोऽपि न छुटति, यतः-'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वसिष्टदत्तलग्नोऽपि, रामः प्रबजितो वने ॥१॥ आपद्गतं हससि किं द्रविणान्ध मूढ, लक्ष्मीः स्थिरा न भवतीह किमत्र चित्रम् । कि त्वं पश्यसि घटी जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥२॥' अतस्त्वं लक्ष्मीसम्बन्धि दुःखं मा कुरु । लक्ष्मीरस्थिरा पुनरनर्थानां मूलमस्ति" एवं पतिबोधितः स श्रेष्टी स्थालस्य खण्डं पाच रक्षयित्वा तस्य मुनेः पार्श्व दीक्षा जग्राह ।
क्रमेण पठितो गीतार्थश्च जातः । ततस्तस्यावधिज्ञान समुत्पन्नम् । ततऽसौ मह्यां विहरन् क्रमेणोत्तरमथुरायां समुद्रदत्तस्य गृहे समागतः । यावत्स ततस्ततः पश्यति, तावत्तेन गृहककोणे सा स्वर्णकुंडिका पतिता दृष्टा, स्वर्ण सिंहासनमपि पतितं दृष्ट, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्य स मुनिः समुद्रदत्तं प्रति कथयति -"भो श्रेष्ठिन् । एतानि सर्वाणि वस्तूनि त्या कारापितानि वा तव पूर्वजेन कारापितानि?" तदा श्रेष्टिनोक्तम् "मयैवैतानि काराषितानि सन्ति ।" तदा ऋषि
॥६२॥ १ अहीं पापना उदयनु वर्णन करवु.
燃器開张张洪都张张张张张张张张张张
For Private And Personal Use Only