________________
Shri Mahavir Jain Aradhana Kendra
*************
www.kobatirth.org
॥ श्री वीतरागाय नमः ।
॥ श्री गौतमपृच्छा ॥ ॥ मूल टीका कथा टिप्पणी समेता च ॥
Acharya Shri Kailassagarsuri Gyanmandir
वीरं जिनं प्रणम्यादौ, बालानां सुखबोधिकां । श्रीमद्गौतमपृच्छायाः कुर्वेऽहं वृत्तिमद्भुताम् ॥१॥ नमिण तित्थनाहं, जाणतो तह य गोयमो भयवं । अबुहाण बोहणत्थं, धम्माधम्मं फलं पुच्छे ॥१॥" व्याख्या:- नत्वा तीर्थनाथं, जानन् तथा गौतमो भगवान् । अबुधानां बोधनार्थ, धर्माधर्मफल पप्रच्छ । १ ॥ गाथा: - भयवं सुच्चिय नरयं (१) सुच्चिय जीवो पयाइ पुण सग्गं (२) । सुच्चिय किं तिरिए (३), सुच्चिय किं माणुसो होइ (४) ॥ २ ॥
व्याख्या:- हे भगवन् ! स एव जीवश्च्युत्वा नरकं याति ? स एव जीवः पुनः स्वर्गं किं याति ? स एव जोवस्तिकिमुत्पद्यते ? स एव जीवो मनुष्यः किं भवति १ ॥ २ ॥
गाथा: - सुच्चिय जीवो पुरिसो (५), सुच्चिय इत्थी (६) नपुंसओ (७) होइ । अप्पाउ (८) दीहाउ (९), होइ अभोगी (१०) सभोगी (११) य ॥ ३ ॥
For Private And Personal Use Only
********
******
11211