________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ॥ ॥८ ॥
*******
परिवारयुतस्तौ वन्दितुं गतः । गुरुभ्यां च देशना दत्ता । देशनाश्रवणानन्तरं राज्ञा पृष्टम्-“भो भगवन् ! अनया रोहिण्यैव- 1 विधं किं तपः कृतं, येनेयं दुःखस्य वार्तामपि न जानाति । एतस्या अष्टौ पुत्राश्चत्वारश्च पुत्र्यो जाताः सन्ति । तथा ममापि * एकोनत्रिंशतस्या उपर्यतीव स्नेहो वर्तते, अतस्तस्याः कथा युवां कृपां विधाय कथयतम् ।" तत् श्रुत्वा गुरुः कथयति
प्रश्नः॥ अस्मिन्नेव नगरे धनमित्रनामा श्रेष्टी वसति । तस्य धनमित्रा नाम्नी च भार्यास्ति, तस्या एका दुर्गन्धा नाम्नी पुत्री। सा कुरूपा दुर्भगा च जाता । एवं विधां तां कुरूपां दृष्ट्वा कोऽपि द्रव्येश्वरो नो परिणयति । तदा पित्रैकं मार्यमाण श्रीषेणाभिघं चौरं मोचयित्वा तस्या दुर्गन्धायाः स स्वामी कृतः । सोऽपि रात्रौ दुर्गन्धां त्यक्त्वा नष्ट्वा गतः। तदा श्रेष्ठी विषादं करोति । विलपती पुत्रीं प्रति श्रेष्टी कथयति-" हे पुत्रि । त्वं विलापं मा कुरु ? गृहद्वारि स्थिता दानं देहि, धर्म च कुरु, येन तव
दुष्कर्मदोषः प्रलीयते ।” अथ सा तदंगीकृत्य प्रत्यहं दानं ददाति ।। | अर्थकदा कश्चिद् ज्ञानी गुरुस्तत्र समागतः। तदा धनमित्रेण तं गुरुं वन्दित्वा तस्याः कन्यायाः स्वरूपं पृष्टम । गुरुर्भणति-गिरनारनगरे पृथ्वीपालाभिधो राजासीद् । तस्य सिद्धिमत्यभिधाना राज्ञी वर्तते । अर्थकदा स राजा निजराज्ञीसहितो बने क्रीडां कर्तुं याति । तस्मिन् समये कश्चिन्मासक्षपणपारणकः सागरनामा मुनिः समागच्छति । तं मुनि दृष्ट्वा राज्या विचारितम्-'यदहमस्मै मुनये प्रासुकमाहारं ददामि।' एवं विचार्य तया गृहे समागत्य तं मुनिमाकार्य तस्मै कटुतुम्बकशाकं दत्तम् । मुनिना च तेनाहारेण पारणकं कृतम् । तद्भक्षणाच मुनिः पञ्चत्वं प्राप । शुभध्यानाच्च स देवलोके देवोऽभूत् । तां वार्ता ज्ञात्वा राज्ञा स्वदेशाद्राज्ञी निष्कासिता । पश्चात् सा राज्ञी मृत्वोष्टिका जाता । पुनश्च सा मृत्वा
॥८ ॥
聯聯號聯聚晚安聯骆宾端莊藥藥张继继港染聚器路端够继聪
*******0928
%84
For Private And Personal Use Only