SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ (106111 ********************************* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पञ्चविंशतितमषड् विंशतितमप्रश्नोत्तरमाह - पञ्चविंशतितम प्रश्नः - ( श्रीगौतमस्वामी पृच्छति - "हे करुणासिन्धो ! हे कृपासागर ! हे भगवन् ! केन पञ्चविंशकर्मणा पुत्रो न जीवति ?” २५) तितम्बडूविंशतितम प्रश्नौ ॥ उत्तर:- ( तदा कृपालुः श्रीमहावीरप्रभुः कथयति — ) गाथा - पसुपंखी माणुसाणं, बाले जोवि हु बिच्छोहइ पावो । सो अणवच्चो जायइ, अह जायइ तो वि णो जीवइ ॥ ४१ ॥ व्याख्या:- यः पुमान् पशुपक्षिमानुषाणां बालानां विच्छोहं वियोगं कारयति पुनर्थोऽतिपापी भवति सोऽनपत्यो जायते, अर्थात्तस्यापत्यानि न भवन्ति, अथ चेद्भान्ति तथापि न जीवन्ति यथा ऋद्धिवासनगरे वर्षमानश्रेष्ठितः पुत्रो देदाख्योऽनपत्यो महादुःखितश्च जातः ॥ ४१ ॥ (२५) षड्विंशतितम प्रश्नः - ( श्री गौतमस्वामी पृच्छति - " हे सर्वज्ञ ! हे प्रभो ! हे दुःखिजनवत्सल ! केन कर्मणा जनो बहुपुत्रो भवति ? " २६ ) उत्तर:- ( तदा श्री वीरप्रभुः कथयति - हे गौतम ! ) तथा संगमके बभूत्र || २ || अनुतरं दानमनुत्तरं तपाऽप्यनुचरं मानमनुचरं यशः । श्री शालिभद्रस्य गुणा अनुचरा अनुतां धैर्यमनुत्तर पदम् ॥ ३ ॥ For Private And Personal Use Only *************** ॥७०॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy