________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
*
श्री गौतमपृच्छा । ॥४२॥
****
द्वादशमत्रयोदशम
प्रश्नी॥
******
अत्र गजदेवभोजदेवयोः सम्बन्धमाह
यथाऽयोध्यायां नगर्यो सोमच द्रा राजा गज्यं पालयति । तत्र च देवपालाभिधः श्रेष्ठी वसति । तस्य देवदिनानाम्री भार्या वतते । तस्य राजदेवभोजदेवाभिधौ द्वौ पुत्रौ जातौ । तयोवृद्धभ्राता राजदेवः सर्वजनानां वल्लभो महासौभाग्यवांश्च बभूव । यदासाववापिको जातस्तदा तेन सहला अपि कलाः शिक्षिताः, यौवने च स पित्रा स्वयंवरां कन्या प्रति परिणायितः । स हट्टे व्यवसायं कुर्वन् बहुतरं लाभमधिगच्छति । राज्ञोऽपि सोऽतीव माननीयोऽभूत् ।
अथ द्वितीयो भोजदेवश्च जन्मत आरभ्य दौर्भाग्यवान् निकलश्च जातः । यदा स यौवनवयः पाप्तस्तदा तस्यार्थ | पित्रा बढ्योऽपि कन्या मागिताः, परं कोऽपि तस्मै कन्यां न दहाति । तदा पित्रा कस्मैचित् दरिद्रिणे दिनारपञ्चशतं दत्वा
तस्य पार्श्व स्वपुत्र कृने तत्कन्या मागिता। परं सा कन्या उवाच- अहमग्नौ प्रविशामि परमेनं पुरुषं वरं न करिष्यामि, | यतोऽसौ कूटव्यवसायान किंचिल्लाभमधिगच्छति ॥"
इतः कश्चिद् ज्ञानी गुरुस्तत्र समागतः। पुत्राभ्यां सहितः श्रेष्ठी तं बंदितुं वने गतः । तत्र देशना श्रवणानन्तरं श्रेष्ठी | गुरुं पृच्छति-“हे भगवन् ! ममायमेकः पुत्रः सौभाग्यवान् द्वितीयश्च दौर्भाग्यवान केन कर्मणा जातः ?"
आल। मरम प्रकाशे परतणा, तेथी भलो चंडाल ॥१॥ निन्दा मारी जो करै, मित्र हमारा सोय । बिन साबू बिन पानीये, पाप हमारा धोय ॥२॥ १ धर्मदेशनाना फलनु वर्णन करवू.
**
*****************
18REE***
॥४२॥
For Private And Personal Use Only