Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१२॥ 验游够旅染染整密亲弟弟带祭發勞张继游游游蒂器路密密落 व्याख्या-जगन्मध्ये धोऽप्यस्ति, अधर्मोऽप्यस्ति, सर्वज्ञोऽप्यस्ति, तथा ऋपिरप्यस्ति, एवं यः पुरुषो मन्यते, स| 8 सप्तचत्वाजीवोऽल्पसंसारी भवति, अर्थात् स जीवः शीघं मोक्षे गच्छतीति, मरवीरशिष्यौवत् ॥ ६०॥ | रिंशत्तमअथ तयोः सम्बन्धमाह प्रश्नः ॥ राजगृहे नगरे एकस्य पण्डितस्य पार्श्व सूरवीरनामानौ द्वौ शिष्यौ पठतः । तयोर्मध्यादेकः सुरारव्यः शिष्यो नास्ति| कसंगानास्तिकवादी मूल् धर्ममार्गस्योत्थापकः कदाग्रही च जातः, पुनः स्वयं विचक्षणत्वादन्यान् सर्वानपि लोकांस्तृ-* णसमान गणयति । सुखार्थी लोकश्च तस्य वचो मन्यते । यत:-"हंसा रज्जति सरे, भमरा रज्जंति केतकीकुसुमे । | चन्दनवने भुजङ्गा, सरिसा सरिसेहिं रज्जंति ॥ १॥" ___अथ द्वितीयो वीराख्यस्तु साधुसंगत्या धर्मज्ञो जिनधर्मस्थापकश्च विद्यते । अस्मिन् समये कश्चिच्चतु नी साधुस्तत्र समागतः । तं वन्दितुं स वीरः सर्वलोकसहितस्तत्र गतः। स नास्तिकवादी परोऽपि साहकारित्वाद् गुरोमहिमानं विज्ञायेjया तत्रागतः । आगत्य चासौ साहंकारं वच उक्तवान्-“भो साधो ! भवद्भिर्लोकाः कथं प्रतार्यन्ते ? युष्माकं च्छक्तिरस्ति तदास्माभिः सह चतुरंग विवादं कुरुध्वम् ? उत्तरं च दत्वाऽस्माकमहंकारं एरीकारयध्वम् ?" तदैकेन शिष्येणोक्तम्-"भो सूर ! मम गुरुः सर्वज्ञोऽस्ति, त्वं तव पक्षं स्थापय ? अहमेव त्वां निरुत्तरीकरिष्यामि।" तत् श्रुत्वा सूरेणोक्तम् - " इह धमों नास्ति, परलोकोऽपि नास्ति, आत्मापि नास्ति, पञ्चभूतैरेव | निबद्ध शरीरे चैतन्यशक्तिरुत्पद्यते, यथा मधुकपिष्टादियोगान्मद्यशक्तिः। किं च पाणिनां सुखदुःखस्य कारणमपि ॥१२॥ १ अहीं केशी गणधर अने प्रदेशी राजानः संवादनु वर्णन करवु. 音游圈聯图继游游柴柴柴柴染器密整器来盛:张密密密密密器 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141