Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥
॥१२०॥
塞塞然豬雜
*****
www.kobatirth.org
अथ षट्चत्वारिंशत्तमप्रश्नोत्तरमाह
षट्चत्वारिंशमश्नः - ( अथ श्रीगौतमस्वामी पृच्छति — हे कृपानिधे ! हे करुणासागर ! हे जगद्वत्सल ! प्रभो ! षट्चत्वारिंकथं संसारः स्थिरीभवति १४६ )
Acharya Shri Kailassagarsuri Gyanmandir
उत्तर- ( तदा परमकृपालु भगवान् कथयति — हे गौतम ! )
गाथा- न य धम्मो न य जीवो, नो परलोगुत्ति न य कोइ । रिसिवि नो मन्नइ मूढो, तस्स थिरो होइ संसारो ॥ ६० ॥
व्याख्या -यो नास्तिकवादी जीव एवं मन्यते चैवं कथयति यद्धर्मो नास्ति, पुनर्जीवोऽपि नास्ति, तथैव ऋषिरपि नास्ति, ईदृशस्य नास्तिकवादिनः पुरुषस्य बहुलतरः संसारो भवति, स मोक्षं न प्राप्नोतीति भावः ॥ ६० ॥
( अथ सप्तचत्वारिंशत्तमप्रश्नोत्तरमाह - )
॥ ६३ ॥
सप्तचत्वारिंशप्रश्नः - ( प्रथम गणधर : श्री गौतमस्वामी पृच्छति - हे परमकृपालो ! हे कृपासिन्धो ! हे दीनदयाल ! प्रभो ! केन कर्मणा संसारो संक्षिप्तो भवति १४७ )
उत्तर:- (अथ चरमतीर्थपतिः श्रीमहावीरप्रभुः कथयति - हे गौतम ! )
गाथा - धम्म
अस्थि लोए, अस्थि अहम्मोबि अस्थि सम्बन्नू । रिसिणोवि अत्थि लोए, जो मन्नइ सोप्पसंसारी
For Private And Personal Use Only
***************
शत्तमसप्तचत्वारिंशतमप्रश्नौ ॥
॥१२०॥

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141