Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 131
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा । ॥११९॥ 0928 पश्चचत्वारिंशपश्ना * ** लानि, गोमहिषीभ्यो दुग्धं यथा यथा प्रत्यहं गृह्यते तथा तथा तत्सर्व वृद्धि प्रयाति, एवं सुपात्रेभ्यो दत्तं धनं नित्यं वर्धते एव । उक्तं च-चसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च ॥१॥' अतो दानादेव लक्ष्मीर्वधते ।" एवं पुत्रेणोक्तोऽपि तत्पिता लोभ न त्यजति । अथैकदा चौरैः क्षात्रं दत्वा तस्य धनं निष्कास्य गृहीतं, तद् ज्ञात्वा स मोहनदास उच्चस्तरं रुदनं कर्तु लग्नः । स भोजनमपि न करोति । तदा पुत्रेणागत्य तस्मै प्रोक्तम्-" भो तात! त्वं मा रोदीः ? इयं लक्ष्मीश्चपलास्ति, अतस्त्वं भुक्ष्व ?" एवं पुत्रेण कथिते सति स भोजनं करोति । अथ द्वितीयवर्षे तस्य भार्या मृता, तदा सन्मोहात् स मोहनदासोऽपि तद्गुणान् स्मृत्वा स्मृत्वा तदुःखान्मृतः । ___अथ तस्य पुत्रो लक्ष्मणः पितुर्मतकार्य कृत्वा संसारस्यासारतां च विज्ञाय शोकं न करोति। पुनरसौ मनसि चिन्तयति-" नूनमय मोहो दुर्जयोऽस्ति । मत्पितापि मोहादेव मृतः । अयं मोहो जीवस्य सन्निपातरूप एव, यस्तिमिरं विनापि जीवानां चक्षुराणोति, अतो मोहस्य विलयेनैव जीवस्य मुखं भवति।" यावत्स एवं मनसि विचारयति तावत्तत्र कथित श्रुतकेवली गुरुः समागतः। तदासौ लक्ष्मणस्तत्र गत्वा गुरुं च नत्वा धर्मोपदेशं श्रुत्वा गुरुं पृच्छति-" हे भगवन् ! मम पितुः का गतिर्जाता ?" तदा गुरुगोक्तम्-"तब पिता धनकुटुम्बमोहान्मृत्वा एकेन्द्रियपृथ्वीकाये समुत्पनोस्ति, पश्चाच्च सोऽप्कायाग्निवायुवनस्पतिकायेषु समुत्पत्य बहुसंसारं भ्रमिष्यति ।" एवं गुरुपुखात् श्रुत्वा स वैराग्यादोक्षां गृहीत्वा सम्यक्मकारेण धर्ममाराध्य कर्मक्षयं कृत्वा मोक्षे गतः। अतो भव्यजनैर्मोहो न कर्तव्यः । ॥ इति मोहविषये मोहनलक्ष्मणयोः कथा सम्पूर्णा ॥ *888888882* 热热器热带张继器都需點燃認識带张张张器带松糕 ॥११९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141