Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतम पृच्छा ॥ ॥ ११२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मणा स एव जीवो बहुवेदनार्तो भवति १४३ ) उत्तरः- तदा परम करुणासागरः श्रीवीरप्रभुः कथयति - हे गौतम! ) त्रयश्वत्वा गाथा - जो जंतुं दंडकरखग्ग-कुंतिहिं कुणइ वेथणाओ । सो पावर निकरुणो, परंमि बहुवेयणा ॐ रिंशप्रश्नः ॥ पुरिसो ॥ ५७ ॥ व्याख्या - यः पुरुषो जन्तून् दण्डैः कराभ्यां खड्गेन कुन्तेन, उपलक्षणात्याशदण्डादिभिर्वेदनाः करोति स निष्कारुण्यः १ पुरुषः परभवे बहुवेदनाः प्राप्नोति ॥ ५७ ॥ अथ तदुपरि मृगापुत्रकथा - अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मृगग्रामे विजयाभिधो राजा राज्यं करोति, तस्य मृगावत्यभिधाना राज्ञी वर्तते । तया समं च राजा विषयसुखानि भुनक्ति । इतः श्रीमहावीरप्रभुर्विहरंस्तत्र ग्रामे समवसृतः । तदा तस्य प्रभोः सार्थे श्रीगौतमप्रभृतयो बहव ऋषीश्वरा आसन् । तत्र देवैः समवसरणं२ विहितं द्वादश पर्षदश्च तत्र मिलिताः । तदा श्रीमद्भगवतो महावीरस्य योजनगामिनीं वाणीं श्रुत्वा सर्वेऽपि सहर्षा जाताः । तस्मिन् समये कश्चिदेकः पुरुषो जात्यन्धः करचरणांगुलीभी १ अहीं निर्दयतानुं वर्णन करवुं. निर्दयी मनुष्यो मानव नथी पण राक्षस छे. दीसत के नर दीसत हैं पर लक्षण तो राक्षस के सबही हैं। पीयत खायत ऊठत बैठत वो घर वो वनवास वसही हैं। सांज पडे रजनी फिर आवत, सुन्दर यो संसार वह ही हैं । औरतों लक्षण आ न मिले, बस एक पूंछ सिर सॉंग नही है ॥ १ ॥ २ अहीं समवसरणनुं वर्णन कखुं. ३ बार प्रकारनी पर्षदानुं स्वरूप कहे. For Private And Personal Use Only ******** ************ ॥११२॥

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141