Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ।। ॥११॥
एकचत्वारिंशत्तमद्वा
चत्वारिंशत्तमप्रश्नौ ।।
88*28RRRRRRRRRRR!
श्रुत्वा स तथा हृष्टो जातो यथा धनगर्जितं श्रुत्वा मयूरो हर्ष प्राप्नोति । अथ देशनानन्तरं स करौ नियोज्य गुरुं प्रति पृच्छति-“हे भगवन् ! द्वाभ्यां मम पुत्राभ्यां किं किं पुण्यं पापं च विहितमस्ति ? येन तयोर्मध्याद् वृद्धो मे पुत्रो गुणवान् सौभाग्यवान् भोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्भगः कृपणः पापरुचिस्तु जातोऽस्ति ।" तत् श्रुत्वा गुरुः कश्यति
अस्मिन्नेव नगरेऽस्माद्भवात्ततीये मवे जिनदेवशिवदेवनामनी मित्रेऽभूनाम् । तयोर्मध्ये जिनदेवो जैनधर्मी श्राद्धः सरलचित्तो देवगुरुभक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिद्धोऽभूत् , द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरि द्वेषकृत जीवहिसातत्परश्वासीत् । अथ स जिनदत्तश्राद्धो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः । द्वितीयः शिवदेवोऽपि मृत्वा प्रथमनरके नारकी जातः । ततश्च्युत्वायं तवासुन्दराख्यः पुत्रो जातः । अधुनाप्यस्य बहुभवभ्रमणं भविष्यति । जगत्सुन्दरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोक्षे गतः ।।
॥ इति जगत्सुन्दराऽसुन्दरयोः कथा सम्पूर्णा ।। अथ त्रयश्चत्वारिंशप्रश्नोत्तरमाहजयश्चत्वारिंशप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपानिधे ! हे जगद्वन्धो ! हे महेश ! हे भगवन् ! केन |
१ जतिर्यातु रसातलं गुणगणस्तस्यायधो मच्छता, शीलं शैलतटात्पतत्वभिजनः सदयतां वनिना । शौर्य वैरिणि वज्रमाशु निपतत्वयोऽस्तु नः केवलं, येनकेन विमा गुणास्तृभलवमायाः समस्ता इमे ॥ १॥ पैसो मारो परमेश्वर, बायडी मारी गुरु । छइया छोकरा स्वामी भाई कोनी परवाह करूं ॥२॥ सासू तीरथ ससरातीस्थ आधा तीरथ साली | मा बाप को लात जो मारूं, सब तीरथ घरवाली ॥३॥
॥११ता
"
For Private And Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141