Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥१०९॥
एकचत्वारिशत्तमद्वाचत्वारिंशत्तमप्रश्नौ ।
器跳帶蒸蒸驗談藥藥聯蒂器鉴继號號藥鱗號號张继幾壁幾號
द्वाचत्वारिंशत्तमप्रश्न:--(अथ प्रथमगणधर इन्द्रभूतिः श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे दीनबन्धो ! हे सर्वज्ञ ! हे भगवन् ! केन कर्मणा स एष जीवः कुरूपो भवति ? ४२)
उत्तरः-(तदा कृपालु भगवान् कथयति-हे गौतम!)
गाथा-कुडिलसहावो पावप्पिओ य, जीवाणं हिंसणपरो य । देवगुरुपडिणीओ, अच्चंतकुरुवओ होइ ॥ ५६ ॥
व्याख्या-यः पुरुषः १कुटिलस्वभावः, पुनयः २पापप्रियो भवति, पुनर्यो जीवहिंसापरो भवति, देवगुरूपरि च द्वेषं वहति, स जीवो मृत्वाऽतीवकुरूपो भवति । अथ तद् दृष्टान्तेन दृढयति ॥५६॥
अत्र (जगत्सुन्दराऽसुन्दरयोः) कथा
पाटणनगरे देवसिंहनामा धनवान् श्रेष्टी वसति । तस्य देवश्रीनाम्नी भार्या वर्तते । सा सरला स्नेहवती चास्ति । अथैकदा रात्रौ तया सुप्तया स्वप्नमध्ये पुष्पैर्युतमेकमाम्रफलमाकाशादुत्तीर्य स्वमुखे प्रविष्टं दृष्टम् । पश्चाज्जागरितया तया स निजस्वप्नवृत्तान्तो भर्तुः समीपे कथितः । तत् श्रुत्वा भोक्तम्-" हे प्रिये ! तव पुत्ररत्नं भविष्यति, स चाम्रा बहुनामा
१ मनस्यन्यद् वचस्यन्यत् कर्मान्यत् दुरात्मनाम् । मनस्येकद् वचस्येकद् कर्मादेकन्महात्मनाम् ॥१शा रघुकुलरीति सदा चली आई, प्राण जाय पर वचन न जाई ।। इति रामायणे ॥
२ यदि आश्रवः स्यात् सम्पदा किं प्रयोजनम् । यदि आश्रवो न स्यात् सम्पदा कि प्रयोजनम् ॥ १॥
部聯佛聯聯強聯華聚带端游游游懿榮染樂:能够樂:继號
॥१०९॥
For Private And Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141