Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ।। ॥१०७॥
भवति कर्मणवत् । चास्ति । स नित्य शान, चेञ्चार न
器葬懿张张张晓晓亲亲送器杂恶器蒸發继器强张张密密落染
गाथा--जो वाहइ निस्संसो, छाओत्थायपि दुक्खियं जीवं । मारेइ गत्तसंधि, गोयम ! सो पंगुलो होइ ।। ५४॥
चत्वारिंश
अत्तमप्रश्न: __व्याख्या- यः पुरुषा निर्दयः सन् वृषभादिजीवोपरि भारं वाहयति, पश्चात्तान् कुट्टयति, तेषामङ्गानि छिनत्ति, गास्य सन्धौ च मर्मघातं ददाति स पुरुषो हे गौतम ! मृत्वा पंगुर्भवति कर्मगवत् । तस्य कथा कथ्यते
सुग्रामनामनि ग्रामे कश्चिद्वल्लूकनामा कर्षको वर्तते । स दयावान् सन्तोषी चास्ति । स नित्यं शनैः शनैहलं वायति । एवं हलं वाहयित्वा स बलीपर्दान् तस्मान्मुक्तीकृत्य पानीयपानार्थं मुञ्चति । पश्चात्तेषां तृणानि चारयति, चेचारं न मिलति तदा स्वस्याऽदनस्य मध्यात्तेषां भागीकृत्यादनं दत्ते । एवंविधस्तस्य सर्वदा नियमो वर्तते । तस्य हैमीनाम्नी भार्या वर्तते । सापि सरलस्वभावास्ति ।
तस्याः कुक्षावुत्पन्नः कर्मणाख्यः पुत्रोऽभूत् । परं स रोगी पंगुश्चोसीद् कर्मवशात् । अथ स युवा जातः सन् कृषेचिन्तां करोति । स प्रत्यहं वृषभोगरि समारुह्य क्षेत्रे याति, तत्र गत्वा च त्रिगुगां भूमि कर्पयति । लोभवशान्मध्याह्वानन्तरमेव बलीवन् हलान्मोचयति । परं तेषां कृते तृणपानीयादीनां चिन्तां न करोति । क्रमेण ते बलीवी दुर्वला जाताः। अतस्तस्य कृषिरपि समीचीना न भवति । एवं स प्रतिवर्ष कृषि करोति, परं प्रचुरं धान्यं तस्य न भवति, तेन स क्रमेण निर्धनो जातः, तथापि पापं तु तथैव स करोति ।
11१०७॥ __ इतस्तत्र कश्चिद् ज्ञानी साधुः समागतः। तं वन्दितुं सर्वे नगरलोका गताः। तौ पितापुत्रावपि गुरुं वन्दितुं गतौ
聯聚際聯密柴密染整器瓷器聚继密婆婆谈激驚爱號器
For Private And Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141