Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirtm.org
श्रीगौतम पृच्छा ॥ ॥१०६॥
苦等醫端審認驗談新派發號號號號號器晓张紫染染整器晚游
हत्या, कृत्वा रुधिरकदमम् । यद्येवं गम्यते सर्ग, नरके केन गम्यते ?" इत्यादि वचनैस्तेन शिष्येण नगरलोकसमक्ष सोडग्निशर्मा ब्राह्मणो त्रितः।
अष्टत्रिंशत्तअथ स ब्राह्यण ईप्यायुनो निजगृहे गतः । रात्रौ चोत्थाय बनमध्ये गत्वा तत्र सुप्तान मुनीन् पति स पादप्रहारं दत्तवान् ,
|मैकोनच
त्वारिंशत्त| मुष्टिप्रहारं च कृतवान् । तदा वनदेवतया निवास्तिोऽपि स न निवृत्तः, तदा वनदेवतया तस्य चरणौ छेदितौ । प्रभाते
समप्रश्नौ। लोकास्तं तथास्थं दृष्ट्वा तस्य निन्दां चक्रुः, यदेतस्य साधोरवहीलनाफलमीदृश जातम् । अथ तत्पीड या स मृत्वा प्रथमनरके नारकी बभूव । ततश्च्युत्वा स दरिद्रिकुले पाखण्डनामा पुत्रो जातः । पूर्वकर्मदोषाच स मूकष्टुण्टकचाभूत् । स यावदष्टवार्षिकाऽभूत्तावत्तस्य पितरौ मृतौ, तदासौ भिक्षां कृत्वा स्वोदरं विभर्ति । एवं स भूरिसंसारं भ्रमिष्यति ।
॥ इत्यग्निशमकथा ॥ अथ चत्वारिंशत्तमप्रश्नोत्तरमाह
प्रश्न-(श्रीगौतमस्वामी पृच्छति-हे कृपावतार ! हे जगन्नाथ ! हे परमात्मन् ! केन कर्मणा स एव जीवश्चरणहीनो भवति ?४०)
उत्सर-(तदा परमदयालुर्भगवान् कथयति-हे गौतम!) १ कर्मप्रधान विश्व रचि राखा, जो जस करैसु तस फलं चाखा ।। इति तुलसोदासकृतरामायणे ।। अहीं ईश्वर कौन खंडन अने
॥१०६॥ आ विश्व अनादि कालनु छे तेनुं प्रमाण सहित वर्णन करचु.
For Private And Personal Use Only

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141