Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥१०५॥ अष्टत्रिंशतमैकोनचत्वारिंशत्तम प्रश्नौ ॥ 器強帶验柴柴继蒸發器鉴路继器際聯端端端端端柴談验器器 छागादीन् हत्वा मोक्षे मुञ्चामः।" तत् श्रुत्वा मुनेरेकः शिष्यो वदति-" वयमेव ब्राह्मणाः स्मः, यूयमेव च शूद्राः स्थ । उक्तं च-'ब्राह्मणो ब्रह्मचर्यण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रः स्या-दिन्द्रगोपककीटवत् ।। १॥ पुनर्वयं ज्ञानादिभिस्त्रिभिः सहिताः स्मः पुनः केवलं १जलस्नानतः प्राणिनः शौचयुता न भवन्ति, अन्यथा जलचरा अपि सदा शौचपवित्रिता भवेयुः । मनःशुद्धिमेव शौचरूपां विद्वांसो वदन्ति, उक्तं च-'सत्यं शौचं तपः शौच शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ १॥ चित्तं रागादिभिर्दष्टं, अलीकवचसा मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥२॥ भागवतपुराणेऽप्युक्तम्-' आत्मानदी ... पूर्णा, ज्ञानं हृदि धमतटी दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुद्धयति चान्तरात्मा ॥२॥ पुनस्त्वया यदुक्तम्-'यूयं निर्गुणास्तदप्यसंगतम् । वयं तु क्षमादयाक्रियादिगुणयुताः स्मः। उक्तं च-"चित्तं ध्यानादिभिः शुद्धं, वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काया, शुद्धो गंगां विनाप्यसौ ॥ १ ॥" पुनस्त्वयोक्तं यल्लोकपार्थायूयं पूजां कथं कारयथ ? तदपि तवोक्तमसत्यमेव । लोकाः स्वयमेवास्मान् गुणिनो दृष्ट्वा पूजयन्ति। | युष्मादृशां ब्राह्मणानां पूजातः स्वर्गों न लभ्यते । यूयं केवलमपवित्राः स्थ, युष्मद्गृहे पशवोऽपत्यानि भार्याश्च वर्तन्ते, पुनग्रंय क्रोधयुक्ता निर्दयाश्च स्थ । अतो युष्माकं पूजनात्कथं स्वर्गो भवति ? पुनस्त्वयोक्तं यद्वयं यज्ञे छागान् हत्वा मोक्षे मुश्चामस्तदप्यसत्यम् । यतो यद्येवं भवति तदा युष्मद्भार्यापुत्रादीन् यज्ञे हत्वा कथं मोक्षे न मुञ्चथ ? उक्तं च- यूपं कृत्वा पशून् १ संवत्सरेण यत्पापं, कैवर्तस्य च जायते । एकान तदाप्नोति, अपूतजलसंग्रह। ॥ १॥ इति भागवत्पुराणे ॥ 最染號號號號號路幾號幾號幾號幾號幾蔡識聽器蒸蒸發器露 | ॥१०५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141