Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकचत्वारिंशत्तमद्वा.
चत्वारिंशचमप्रश्नो॥
| धारभूतो भविष्यति । एतत्स्वप्नफलं ज्ञात्वा साध्तीवदृष्टा संजाता। क्रमेण गर्भवती सा नवभिर्मासैलक्षणोपेतं पुत्ररत्नमजनयत् । श्रीगौतम
दास्या श्रेष्टिनोऽये पुत्रजन्मवर्द्धापनिका दत्ता। जन्मतो दशदिवसानन्तरं श्रेष्टिना मिष्टान्नैनिजकुटुम्ब भोजयित्वा तस्य पृच्छा ॥
पुत्रस्य जगत्सुन्दर इति यथार्थ नाम विहितम् । क्रमेण यदा स सप्तवार्षिको बभूव तदा पित्रा लेखकशालायां कलाचार्यस्य ॥११०॥
* पार्थे सकलाः कलाः पाठितः । एवं स विवेकविनयसौभाग्यौदार्यधैर्यादिगुणोपेतो जातः । पश्चाच्च स यदा यौवनं प्राप्तस्तदा
जिनधर्मेऽतीवरक्तोऽभूत् । स प्रत्यहं दानं ददाति, हीनदीनानां जनानां चोद्धारं करोति ।
__अथ पुनरेकदा तया देवश्रियैको दवदग्धो वृक्षः स्वमुख प्रविशन् दृष्टः स्वप्नमध्ये, अशुभस्वप्नत्वाच्च तया भत्रे तत्स्व*प्नवृत्तान्तो न कथितः । अथ पूर्णावधौ तस्या दवदग्धवृक्षवत्कृष्णवर्ण एकः पुत्रोऽभूद् । स पुत्रश्चिर्पटाक्षिको दन्तुरस्त्रिशिरा
लघुकर्णबाहुस्तुच्छदृदयः स्थूलोदरो दीर्घजंघः शरीरे बहुरोमयुतो दुर्भगश्च संजातः। तं दृष्ट्वा सर्वैलर्लोस्तस्य असुन्दर इति यथार्थनाम दत्तम् । क्रमेण सोऽसुन्दरोऽपि यौवन प्राप्तः । परं दुर्भगत्वात्तस्मै कोऽपि कन्यां न ददाति । | एकदा पित्रा तस्मै प्रोक्तम्-भो वत्स ! त्वया पूर्वभवे किमपि धर्मकार्य न विहितं, तेन त्वं मनोवाञ्छितं न लभसे, ॐ अतस्त्वं धर्म कुरु, येन धर्मेण तव शुभं भविष्यति । एवं पित्रोक्तोऽपि स मृर्यो धर्म न करोति ।
इतस्तत्र नगरे चतुर्ज्ञानधरः सुव्रताख्यो गुरुः समागतः । तं वन्दितुं पुत्रसहितो देवसिंहो गतः । तत्र च गुरोरुपदेशं
१ वत्स ! किं चञ्चलस्वान्तो भ्रान्त्वा भ्रान्त्वा विसीदसि, यन् सन्तोषपुखं यदेन्द्रियदमो चेतस्सान्तता, यद्दीनेषु दयालुता, यदपि गीः सत्यामृतस्यन्दिनी, शौर्य धैर्यमनार्यसंगविरतिः या संगतिः सज्जने, एते ते परिणामसुन्दरतराः सर्वे विवेकाकुराः॥१॥
能够继游游端端端整藥器漆器蒂號號张继聪聪端端地帶
東部带带带晓晓带整张继器鉴染染蒂蒂整染带密整部游游游验
॥११०॥
For Private And Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141