Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥९ ॥
द्वात्रिंशत्तमप्रश्नः ॥
张晓晓晓晓验器能除整藥器涂漆器茶跪器器
भवति ? ३२)
उत्तर:-(तदा भव्यजनाम्मोजरविः श्रीवीरप्रभुः कथयति-हे गौतम!) ___ गाथा-जाइमणो उम्मतमणो, जीवो संयुणेइ जो कयग्यो य । सो इंदभूह ! मरिउ, दासतं वचए पुरिसो॥४७॥
व्याख्या-यः पुरुषः जातेः कुलस्य मदं करोति, पुनर्य उन्मत्तमना भवति, यश्च परनिन्दामात्मप्रशंसां च करोति, | स पुरुषो नीचैर्गोत्रकर्मोपाय हे इन्द्रभूते! मृत्वा दासत्वं प्राप्नोति । पुनर्यो नरो जीवानां क्रयविक्रयं करोति, पुनः कृतघ्नो भवति, केनापि कृतमुपकारं नैव मन्यते, स पुरुषो हे इन्द्रभूते ! मृत्वा दासत्वं लभते । अत्र ब्रह्मदत्तकथा____ हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति । तस्य सोमदत्ता भार्या । तयोर्बलिभद्रनामा पुत्रो जातिमदेन सर्वजनान् | तृणवन्मन्यते । मार्गेऽपि जलच्छटां दत्वा चलति । स राजपुत्रभृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति । पुनर्मातङ्गे दृष्टिपतिते सति स सचेलः स्नानं करोति, प्रायश्चित्तं च चिन्तयति, अन्यजात्युपरि च द्वेषं वहति । केवलं स्वजातिमेव प्रशंसति । एवमतिशौचकरणतः स पित्रोरुद्वेगकरः संजातः । लोकास्तं हसन्ति । एकदा तस्मै पित्रोक्तम्-" भो पुत्र ! त्वं लोकव्यव
१ “ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोभावने च नोचैर्गोत्रस्य " इति तत्त्वाथें ।
२ पृथ्वी उवाच-न च मे पर्वता भारा न च मे सप्तसागराः। कृतघ्नश्च भीरुश्च महाभारा वसुन्धरा ॥ १॥ अहीं कृतघ्नीपणानु वर्णन करवं.
聯盛號继继藥器懿涨涨涨涨涨器際张继聪器樂张继柴柴柴践
॥१०॥
For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141