Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा । ॥९ ॥
द्वात्रिंशत्तमप्रश्नः ॥
整部除器验器整够继聯染整张继张馨验游染器路器發器整器器
हारं कुरु, जातिमदं च मा कुरु ?" एवमुक्तोऽप्यसौ तदमन्यमानो मत्तहस्तिवच्चलति ।
एवं कियत्यपि काले गते सति तस्य पिता मृतः। तदा राज्ञाऽन्यः पुरोधाः कृतः । एवं स लोकविरुद्धाचरणेनात्रैव पदभ्रष्टोऽभूत् । सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति नाम दत्तम् । अथ क्रमेण स निधनः कृतघ्नश्च संजातः। ततोऽसौ वृषभादीनां क्रयविक्रयं कृत्वा स्वाजीविकां करोति ।
अथैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कृत्वोक्तम्-'भो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातङ्गेन स्पृष्टानि सन्ति, तर्हि अधुना त्वया सचेल स्नानं कथं न क्रियते ?" तत् श्रुत्वा स तं मार्ग त्यक्त्वाऽन्यमार्गे पतितः। तत्र मार्ग तु तस्य मातङ्गाश्चाण्डालाश्चापि सन्मुखमेव मिलिताः। तदा स कोपातुर आक्रोशवचनानि कथयितु लग्नः । तत्क्षणमेव मातमिलित्वा स गृहीतः । ततस्ते तं यदा मारयितुं लग्नास्तदा स "भो मातङ्ग ! अहं युष्माकं दासोऽस्मि" इत्यादि। दीनवचनजल्पनतस्तैः स मुक्तः । पश्चात्साऽज्ञानतपः कृत्वा मृत्वा च ज्योतिष्केषु देवत्वं प्राप।
ततश्च्युत्वा पद्मखण्डे नगरे कुन्ददन्ताभिधाया गणिकायाः कुक्षौ स मदनाख्यपुत्रत्वेनोत्पन्नः । अथैकदा स मदनो निजमनसि चिन्तयति-"अहो मया किं पापं कृतम् ? येनाहं हीनजातिर्गणिकापुत्रो जातः" एवं यावत्स चिन्तयति तावत्तत्र कियत्कालेन कश्चित्केवली गुरुः समागतः । स मदनस्तं गुरुं नत्वा पृच्छति-" हे भगवन् ! मया हीनजातित्वं कथं
१ ददतु ददतु गालिं गालिवन्तो भवन्तो, मयि तदभावाद् गालिदानेऽसमर्थः । जगत् विदितमेतद् दीयते विद्यमानं, न हि शशकविषाणं कोऽपि कस्मै ददाति ॥ १॥
發验聯染整游路器验聯盛器器密蹤器發警號染带染器端帶:染染
॥९१॥
For Private And Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141