Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥ ॥९५॥
*ERBERe
चतुस्त्रिंशत्त
*मप्रश्नः ।।
**
महदिको भवति ? ३४)
उत्तर:-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !)
गाथा-जो पुण दायो विणयजुओ, चारित्तगुणसयाइन्नो। सो जणसयविक्खओ, महद्धिओ होइ लोगंमि ॥ ४९ ॥
व्याख्या-यः पुरुषो १दानी विनयी च भवति, पुनर्यश्चारित्रगुणशतेन सहितो भवति, स पुरुषो जगन्मध्ये प्रसिद्धीभूयास्मिन् लोके महर्द्विको भवति, पुण्यसारवत् ॥ ४९ ॥ तस्य कथामाह
साकेतपुरे नगरे भानुनामा राजा राज्यं करोति । तत्र धनाख्यः श्रेष्ठो वर्तते । तस्य धनदत्ताभिधा भार्यास्ति । एकदा सा धनदत्ता रात्रौ स्वप्नमध्ये रत्नभृतं स्वर्णकलशं पश्यति । प्रातरुत्थाय तया निजभर्तारं प्रति स वृत्तान्तो निवेदितो, यथा -" हे स्वामिन् ! मयाद्य रात्रौ स्वप्ने रत्नपूर्णः स्वर्णकलशो दृष्टः, तस्य मम किं फलं भविष्यति ?" तत् श्रुत्वा भर्ना स्वमनसि तत्स्वप्नार्थ विचार्योक्तम्-“हे प्रिये ! एतत्स्वप्नानुसारेण तव भाग्यवान् पुत्रो भविष्यति ।" इति श्रुत्वा सा हृष्टा जाता। क्रमेण नवभिर्मासैस्तस्याः पुत्रोऽभूत् । ततो बर्दापनिकापूर्वकं तस्य पुत्रस्य पुण्यसार इति नाम दत्तम् । क्रमेण स बालः पश्चवार्षिको जातः । तदा पित्रात पण्डितपार्श्वे पाठितः । तेन स महाविद्यावान् कलावांश्च जातः। यौवने च तेन कस्यचित् श्रेष्ठिनः कन्या परिणी, तया समं च पुग्नं भुनक्ति । क्रमेण तस्य पुण्यसारस्यको पुत्रो बभूव ।
१ अहीं चार प्रकारना दाननु, सात पकारना विनयनु तथा दश प्रकारना वैयावच्चनुं वर्णन कर.
验際聯能繼勞聯強強聯验器路端端游離器端端帶聯聯發验路
॥१५॥
For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141