Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा। ॥१०॥ पञ्चत्रिशत्तमषडत्रिशतम: प्रश्नौ॥ 瑞器资费涨涨染強聯亲张器器蒂蒂蒂蒂蒂器懿带带带张继器 स्थानके तेन सार्दै नीतः। तदा तस्य बहुभोजनं दृष्टं, उत्सगसमयेऽपि च तस्य सुदृढपुरीषं दृष्ट्वाऽदृणमल्लेन स मल्लकलां ग्राहितः । फलहीमल्ल इति च तस्य नाम कृतम् । पश्चात्तं फलहीमल्लं सार्थे गृहीत्वा सोट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुद्धं कर्तु समागतः । तत्र राजसभासमक्ष फलहीमल्लेन मत्सीमल्लसाधै बहुविधं युद्धं कृतम् । एवं तौ द्वावपि युद्धं कृत्वा तद्दिने तु निनिजस्थाने गतौ । तदाऽट्टणमल्लेन फलहीमल्लं प्रति पृष्टम्-" हे वत्स! तव शरीरे क्व क्व गाढमहारा लग्नाः सन्ति तत्कथय ? यथा तान् सजीकरोमि" । तत् श्रुत्वा फलहीमल्लेन निजप्रहारा दर्शिताः । तदाऽदृणमल्लेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगनादिना सज्जीकृताः। ___अथ राज्ञा मत्सीमल्लायापि तथैव पृष्ट, परं तेन लञ्जया स्वप्रहारा न दर्शिताः । कथितं च-'मम तु क्यापि प्रहारो न लमोऽस्ति । अथ द्वितीयदिने पुनरपि तयोर्मल्लयुद्धं जातं, तदा मत्सीमल्लो हारितः । फलहीमल्लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्धम् । एवं सत्यकथनतः फलहीमल्लः सुखी जातः । एवं यः कश्चिद् गुरोरग्रे निजं पापं सत्येनालोचयति सोऽदृणमल्लफलहीमल्लवच्च सुरवी निरोगी च भवति । यः कश्चिल्लजया गुरोरग्रे सत्यं न वक्ति स मत्सीमल्लवद् दुःखो भवति । उक्तं च-"पाप आलोवे आपणां, गुरु आगल निःशंक । निरोगी सुखिया हुवे, निर्मल जिसो शशांक ॥१॥" ॥ इत्यदृणमल्लकथालोचनोपरि ॥ अथ सप्तत्रिंशत्तमपश्नोत्तरमाह प्रश्न:-( अनेकलब्धिभण्डारः श्रीगौतमस्वामी पृच्छति-हे दयासागर ! हे कृपानिधे ! हे देवेन्द्रवन्ध ! स एव 器端部带路路路路器跳跳跳够继強號染染強強強強聯盟 ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141