Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥९६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथैकदा पुण्यसारो रात्रौ सुप्तोऽस्ति तस्मिन् समये लक्ष्मीदेवतयागत्य तस्मै प्रोक्तम् - " हे पुण्यसार ! प्रातरहं तव गृहे प्रवेशं करिष्यामि " इत्युक्त्वा सा लक्ष्मीरदृश्या जाता । स तु जागरुक एवासीत् । अथ प्रभाते स पुण्यसारो गृहस्य चतुः कोणेषु स्वणभृतांश्चतुः कलशान पश्यति । तदा तेन विचारितम् - " ध्रुवमद्य रात्रौ मया या लक्ष्मीर्दृष्टश सा सत्यैव जाता । अथाहमिमां वार्तामद्य राज्ञे निवेदयिष्यामि, चेदहं तथा न करिष्यामि, तदा कोऽपि दुर्जनवेदिमं वृत्तान्तं राजानं कथयिष्यति तदा महानर्थो भविष्यति ।" इति विचार्य पुण्यसारेण राज्ञः पार्श्वे गत्वा प्रोक्तम्- " हे स्वामिन् ! मम गृहे निधानं प्रकटितमस्ति ।" तत् श्रुत्वा राजा तन्निधानं दृष्टुं तस्य गृहे समागतः दृष्ट्वा च तन्निधानं विस्मयं प्राप्य स्वभाण्डागारे मुक्तवान् । द्वितीयदिने पुण्यसारेण पुनरपि तथैव निधानं स्वगृहे दृष्टं कथितं च तेन राज्ञे । तदा राज्ञापि तथैव तन्निजभा
मुक्तम् । तृतीय दिनेऽपि तथैव पुनर्जातम् । ततः पुण्यसारेण राज्ञे प्रोक्तम्- " हे महाराज ! युष्माकं भाण्डागारमध्ये किन्निधानं जातं तत्पश्यत ?” तदा राज्ञा भाण्डागाराधिपतिमाकार्य कथितम् - " त्वं भाण्डागारात्तानि मुक्तानि निधानान्यत्रानय ? " तदा स भाण्डागारे गत्वा तानि पश्यति, परं तत्रैकमपि तन्निधानं तेन न दृष्टम् । ततो राज्ञोऽग्रे समागत्य तेन तथैवोक्तम् । तदा राज्ञा चिन्तितम् - " मया लोभेनास्य गृहान्निधानं गृहीतं, परं मे भाग्यं विना तन्निधानं मद्भाण्डागारे न तिष्ठति । नूनमेतन्निधानं पुण्यसारस्य भाग्यमध्येऽस्ति, अतोऽहमेनं पुण्यसारं नगर श्रेष्टिनं करिष्यामि " इति विचार्य राज्ञा पुण्यसारायैकां स्वर्णमुद्रिकां वस्त्राणि च दत्वा तं च नगरश्रेष्टिनं विधाय वादित्रनादपुरस्सरं स तस्य गृहे प्रेषितः । एवं स पसारो निजशुभकर्मोदयात्सुखानि भुनक्ति ।
For Private And Personal Use Only
चतुस्त्रिंशतममश्नः ॥
॥९६॥

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141