Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra *** www.kobatirth.org द्वितीय निवास्तव सुहन्नास्तिकत्वेन तथा परनिन्दागुरुनिन्दाधर्मनिन्दाकरणाच्च नरके गत्वा ततश्च च्युत्वा युष्मद्गृहे श्री गौतम - कर्मकरो जातः । पूर्वकृतदुःकर्मानुसारेण स मूको दौर्भाग्यवान् कुरूपश्च जातः । यथा तस्य नामाभूत्तथैव तस्य परिणामोऽध्यपृच्छा ॥ ॐ भून् । एवं हे कुशल ! ज्ञानपञ्चमीतपःकरणात्तया गुरुमतिकरणाच्च तव पदानुसारिणी लब्धिरभूत् । " ॥५१॥ *********** Acharya Shri Kailassagarsuri Gyanmandir इत्थं गुम्मुखात् श्रुत्वा कुशलस्य जातिस्मरणज्ञानं समुत्पन्नम् । ततस्तेन देशविरतिरूपो धर्मोऽङ्गीकृतः । ततोऽसौ ॐ सकलत्री निजगृहे समागतः । विद्याधरोऽपि वैताइये गतः । अथात्र कुशलः सुन्दर्या सह सुखं भुञ्जानस्तिष्टति । क्रमेण तस्य द्वौ पुत्री जातौ । तयोर्बुद्धपुत्रस्य गृहभारं दत्वा कुशलः पित्रा सह दीक्षां लात्वा शुद्धं चरित्रं च पपाल्य मोक्षे गतः । निम्वस्य जीवस्तु भवे भ्रान्त्वा नरके गतः । उक्तं च - " जो नागपञ्चमीवं, उत्तमजीवा कुणंति भावजुभा । उवभुंजिय मणुयसुहं, पार्वति य केवलं नाणं ॥ १॥" || इत्याश्रनिम्बकथा समाप्ता ॥ १६-१७ ॥ अथ अष्टादश मै कोनविंशतितमप्रश्नोत्तरमाह प्रश्नः - ( श्री गौतमस्वामी जानन्नपि भव्यजनहितार्थं पृच्छति " हे कृपासिन्धो, हे दयानिधे ! स एव जीवः कथं धीरो भवति ?” १८ ) उत्तर:- ( तदा श्री वीरप्रभुः कथयति - हे गौतम ! ) गाथा - सव्वेसि जीवाणं, तासं न करेइ नो करावेह | परपीडवज्जणाओ गोयम ! धीरो भवे य For Private And Personal Use Only ******** ******************** पोडशसप्तदशम प्रश्नौ ॥ ॥५१॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141