Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा। ॥७८॥
एकोनत्रिंशप्रश्न: ॥
भिधाना कुष्टिनी जाता साधोः कटुतुम्बकाहारदानात् ।।४४॥
रोहिणीकथो चेत्थम्श्रीवासुपूज्यमानम्य, तथा पुण्यप्रकाशकम् । रोहिण्याच कथायुक्त, रोहिणीव्रतमुच्यते ॥१॥
श्रीचम्पापुर्या श्रीवासुपूज्यस्य पुत्रो मघवाभिधो राजा राज्यं करोति । तस्य लक्ष्मीनाम्नी राज्ञी सुशीला सदाचारा च वर्तते । तस्या अष्टौ पुत्राः सन्ति । अष्टानां पुत्राणामुपर्येका रोहिणीनाम्नी पुत्री वर्तते । सा चतुःषष्टिकलावती रूपलावण्यवती सौभाग्यगुणवती च जाता । अथ क्रमेण सा यौवनावस्थां प्राप्ता। ईदृशीं तां दृष्ट्वा राजा चिन्तयति-'नूनमियं रोहिणी वरयोग्या जाताऽस्ति।
अथ राज्ञा स्वयंवरमण्डपं मण्डयित्वा सर्वेऽपि राजकुमारा आकारिताः । तेऽपि च मण्डपे समागत्य स्थिताः। तस्मिन्नवसरे रोहिण्याप स्नानं विलेपनं च कृत्वा क्षीरोदकसदृशे श्वेतवस्त्रे परिधाय मुक्ताभरणैरलंकृता साक्षादेवीव शिविकायां स्थित्वा | सरवीभिः परिवृता तत्रागता । अथैका सरवो तां रोहिणी पुरस्कृत्य तस्या अग्रे राजकुमाराणां नामगोत्रबलवयोयशःप्रभृतीनां | वर्णनं करोति । अथ तयाऽन्यान् सर्वानपि राजकुमारान् वर्जयित्वा नागपुरराज्ञो वीतशोकस्य पुत्रोऽशोककुमाराभिधो वृतः। तस्य कण्ठे च तया निजवरमाला क्षिप्ता । ततोऽन्ये सर्वेऽपि राजकुमाराः सहर्षा मिलित्वा तं च तया सह विवाह्य ततो भोजनवस्त्राभरणताम्बूलादि गृहीत्वा स्वगृहे गताः। ___ अशोककुमारोऽपि तत्र कतिचिदिनानि स्थित्वा सवधूको हस्त्यश्ववस्त्राभरणादियुतः प्रस्थाय नागपुरसमोपे समागतः।
张晓蒂諾懿聯聚樂器樂部聯茶器端能够夢號樂器樂器继器聽器
॥७८॥
For Private And Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141