Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥८ ॥ ******* परिवारयुतस्तौ वन्दितुं गतः । गुरुभ्यां च देशना दत्ता । देशनाश्रवणानन्तरं राज्ञा पृष्टम्-“भो भगवन् ! अनया रोहिण्यैव- 1 विधं किं तपः कृतं, येनेयं दुःखस्य वार्तामपि न जानाति । एतस्या अष्टौ पुत्राश्चत्वारश्च पुत्र्यो जाताः सन्ति । तथा ममापि * एकोनत्रिंशतस्या उपर्यतीव स्नेहो वर्तते, अतस्तस्याः कथा युवां कृपां विधाय कथयतम् ।" तत् श्रुत्वा गुरुः कथयति प्रश्नः॥ अस्मिन्नेव नगरे धनमित्रनामा श्रेष्टी वसति । तस्य धनमित्रा नाम्नी च भार्यास्ति, तस्या एका दुर्गन्धा नाम्नी पुत्री। सा कुरूपा दुर्भगा च जाता । एवं विधां तां कुरूपां दृष्ट्वा कोऽपि द्रव्येश्वरो नो परिणयति । तदा पित्रैकं मार्यमाण श्रीषेणाभिघं चौरं मोचयित्वा तस्या दुर्गन्धायाः स स्वामी कृतः । सोऽपि रात्रौ दुर्गन्धां त्यक्त्वा नष्ट्वा गतः। तदा श्रेष्ठी विषादं करोति । विलपती पुत्रीं प्रति श्रेष्टी कथयति-" हे पुत्रि । त्वं विलापं मा कुरु ? गृहद्वारि स्थिता दानं देहि, धर्म च कुरु, येन तव दुष्कर्मदोषः प्रलीयते ।” अथ सा तदंगीकृत्य प्रत्यहं दानं ददाति ।। | अर्थकदा कश्चिद् ज्ञानी गुरुस्तत्र समागतः। तदा धनमित्रेण तं गुरुं वन्दित्वा तस्याः कन्यायाः स्वरूपं पृष्टम । गुरुर्भणति-गिरनारनगरे पृथ्वीपालाभिधो राजासीद् । तस्य सिद्धिमत्यभिधाना राज्ञी वर्तते । अर्थकदा स राजा निजराज्ञीसहितो बने क्रीडां कर्तुं याति । तस्मिन् समये कश्चिन्मासक्षपणपारणकः सागरनामा मुनिः समागच्छति । तं मुनि दृष्ट्वा राज्या विचारितम्-'यदहमस्मै मुनये प्रासुकमाहारं ददामि।' एवं विचार्य तया गृहे समागत्य तं मुनिमाकार्य तस्मै कटुतुम्बकशाकं दत्तम् । मुनिना च तेनाहारेण पारणकं कृतम् । तद्भक्षणाच मुनिः पञ्चत्वं प्राप । शुभध्यानाच्च स देवलोके देवोऽभूत् । तां वार्ता ज्ञात्वा राज्ञा स्वदेशाद्राज्ञी निष्कासिता । पश्चात् सा राज्ञी मृत्वोष्टिका जाता । पुनश्च सा मृत्वा ॥८ ॥ 聯聯號聯聚晚安聯骆宾端莊藥藥张继继港染聚器路端够继聪 *******0928 %84 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141