Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥८७॥ *** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तर:- ( तदा परमकृपालु भगवान् कथयति - हे गोयम ! ) गाथा — गोमहिसं खरकरहूं, अइभारारोपणेण पोडेइ । एएण पावकम्मेण, गोयम । सो भवे खुज्जो ।। ४६ ।। व्याख्या:- यः पुरुषो वृषभमहिषखरौष्ट्राणामतिभारारोपणेन पीडयति, तेन पापकर्मणा हे गौतम ! स जीवः कुब्जो भवति, धनावहपुत्रधनदत्तवत् ॥ ४६ ॥ अत्र धनदत्तधनश्रियोः कथा यथा भूमिमण्डननगरे शत्रुदमनो राजा राज्यं करोति । तत्र नगरे धनाभिधः श्रेष्ठी । तस्य च धीरूनाम्नी वनिता वर्तते । स श्रेष्ठी भटकेनाजीविकां करोति । तस्य गृहे बहुपोष्टिकोष्ट्रिकवर महिषाणां संग्रहोऽस्ति । स लोभेन तेषामुपरि बहुभारं वाहयित्वा बहुभाटकं समर्जयति । एकदा कचित्साधुस्तस्य गृहे आहारार्थं समागतः । तस्मै दानं दत्वा तेन शुभं कर्मोपार्जितम् । प्रान्ते स स्वायुः पूर्णी - कृत्य तस्मिन्नेत्र नगरे धनावहश्रेष्ठिनो गृहे धनदत्ताख्यः पुत्रोऽभूत् । परं स कुब्जो जातः । स धनदत्तो वाणिज्यकलायां कुशलो बभूव । अथ तस्मिन्नेव नगरे कश्चिद्धनाख्यः श्रेष्ठी वसति । तस्य गृहे धीरूजीवो मृत्वा धनश्रीनाम्नी पुत्रिका जाता। सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुब्जं धनदत्तं भर्तारं वाञ्छति । तस्य धनश्रेष्ठिनो द्वितीयाप्येका For Private And Personal Use Only ************************* एकत्रिंश त्तमप्रश्नः ॥ ॥८७॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141