Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम
त्रिंशत्तमप्रश्नः ॥
पृच्छा
॥
॥८५॥
每部验聯张继继強強強聯柴柴柴染带染染染染染带染蒂:端部张
करोति, लघुआरामान् वनवृक्षान् विनाशर्यात, त्रोटयति मोटयति तथा पुष्पादीनि चुटयति स पुरुषो भवान्तरे कुष्टी भवति गोविन्दपुत्रगोशलवत् ॥ ४५ ॥
अथ तस्य गोशलस्य कथामाह
श्रीप्रतिष्टानपुरे गोविन्दनामा गृही वसति । तस्य भार्या गौरीति नाम्नी । तयोः पुत्रो गोशलाख्यो जातः। परं स | कुव्यसनी निर्दयश्चासीत् । एकदा स एकाकी वनमध्ये गत्वा यष्टिना मध्यालयं पातयामास । पुनः स दावानलं दत्वा शश
कादिजीवान् व्यापादयामास । पुनः स गोशलो वृषभादीन् पशून् अंकयति, डंभं ददाति, नवकिसलयान् वृक्षांश्च छेदयति उन्मूलयति च । तस्यैतत्कार्येण रुष्टैलौंकैस्तस्य पितुरुपालम्भो दत्तः । तदा पित्रा पुत्रमाहूय तस्य शिक्षा दत्ता। परं स तस्य शिक्षा न मन्यते । एवं स सर्वेषामुद्वेगजनको जातः । क्रमेण तस्य पितरौ देवीभूतौ ।
अथ स गोशलो निरंकुशहस्तिवदुच्छंखलो बभूव । एकदा स राज्ञो वनवाटिकायां गत्वा नारिंगादीनुन्मूलयितु लग्नः। तदा तलारक्षेण बन्धनपूर्वकं तं गृहीत्वा स राज्ञोऽग्रे मुक्तः । राज्ञा तस्य सर्वस्वं गृहीत्वा मुक्तः। पुनरेकदा स राज्ञो वाटिकामध्ये गत्वा सुकोमलां वनस्पति छेदयति । तदा वनपालस्तं बध्ध्वा कुट्टयामास ।
ततो बनपालेन राज्ञोऽग्रे गत्वा कथितम्-" हे स्वामिन् । युष्माकं वाटिका गोशलेन विनाशिता।" तदा राज्ञा तस्य गोशलस्य हस्तौ छेदितौ । एवं स दुःखी सन् बहुविधं पश्चात्तापं करोति । उक्तं च-१माय बाप बडातणी, सीख न माने
१जो न मानै वडोकी सीख, ते मागे खपरा लइनै भीख ।।
密苏荣臻強強強強強強密港參密密游密密密密带紫染密密
॥८५॥
For Private And Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141