Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥८३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिण्याच वल्लभोऽभूः । युवाभ्यां रोहिणीतपःकरणाद्युवयोः परस्पराधिकः स्नेहो जातः । अथ त्वं पुत्राणां कारणं शृणु मथुरायामशर्माख्यो विप्रो वसति । तस्य सप्त पुत्राः । परं ते 'दरिद्रिणः । एकदा पाटलीपुत्रनगरे ते सप्तापि भ्रातरो भिक्षार्थं गच्छन्ति । तदा वाटिकामध्ये कश्चिद्राजकुमारः कन्दर्पावतारः क्रीडति । तं दृष्ट्वा शिवशर्मा स्ववान्धवान् वक्ति - " भो भ्रातरो विधिना कियदन्तरं कृतमस्ति । अयं राजकुमारो मनोवाञ्छितं सुखं भुनक्ति, वयं च भिक्षार्थी गृहे गृहे भ्रमामः । " तदैकेन भ्रात्रोक्तम् - " अस्मिन् विषये कस्योपालंभो दीयते ? पूर्वभवेऽस्माभिः पुण्यं न कृतं, अनेन राजकुमारेण च सुकृतं कृतं, अताऽसौ सुखं भुनक्ति । " तदा तैः सर्वैरपि ब्राह्मणपुत्रैवर्जीयायुतं धर्मं पालयित्वा प्रान्ते गुरोः पार्श्व दीक्षा गृहीता । मृत्वा च ते सप्तमे देवलोके देवा जाताः । ततश्युत्वा तत्र गुणपालादय इमे सप्त पुत्रा अभूवन् । तवाष्टमपुत्रजीवश्च वैताढयवासी क्षुल्लक विद्याधरोऽभूत् । स निरन्तरं नन्दीश्वरद्वीपे शाश्वतीजिनप्रतिमा अपूजयत् धर्मं चा करोत् । स विद्याधरो मृत्वा सौधर्मे देवो जातः । ततश्च च्युत्वा तत्रायमष्टमो लोकपालाख्यपुत्रो बभूव । अथ चतसृणां पुत्रीणां सम्बन्धं शृणु Tara eat विद्याधर आसीत् । तस्य चत्वारः पुत्रिका अभवन् । ता महारूपवत्यो गुणवत्यश्रासन् । एकदा वनमध्ये क्रीडन्त्यस्ता गुरुभिर्दृष्टाः, आलापिताश्च - " भो पुग्यो यूयं धर्मं कुरुध्वम्, युष्माकमायुरेकदिनप्रमाणमेव विद्यते" । ताभिरुक्तम् — “हे भगवन् । एकदिनमध्ये को घर्मो भविष्यति ? " तदा गुरुभिरुक्तम् - " यूयमय शुक्लज्ञानपञ्चमीतपः For Private And Personal Use Only एकोनत्रिंश प्रश्नः ॥ १८३॥

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141